लण्डन् [यूके], आङ्ग्लप्रीमियरलीगक्लबः चेल्सी एफसी इत्यनेन सोमवासरे अतिरिक्तवर्षस्य विकल्पेन सह पञ्चवर्षीयसन्धिना लेस्टर्-प्रबन्धकं एन्जो मारेस्का-इत्येतत् दलस्य नूतनप्रबन्धकरूपेण नियुक्तम्।

२०२३-२४ प्रीमियरलीग्-सीजनस्य समाप्तेः अनन्तरं क्लबं त्यक्तवान् मौरिसिओ पोचेटिनो इत्यस्य स्थाने मारेस्का अस्ति ।

पोचेटिनो इत्यस्य एकमात्रे सत्रे चेल्सी-क्लबः अशांतं ऋतुम् सहित्वा षष्ठस्थाने समाप्तुं समर्थः अभवत् । ब्लूस्-दलेन १८ विजयाः, नव सममूल्यताः, ११ पराजयः च कृत्वा कुलम् ६३ अंकाः सञ्चिताः ।

"एन्जो इत्यस्य चेल्सी-परिवारे स्वागतं कृत्वा वयं रोमाञ्चिताः स्मः। वयं तस्य शेषस्य क्रीडादलस्य च समर्थनं कर्तुं उत्सुकाः स्मः यत् तेषां क्षमताम् अपि च आगामिषु वर्षेषु अस्माकं अपेक्षाः पूर्णं कर्तुं शक्नुमः। सः अत्यन्तं प्रतिभाशाली प्रशिक्षकः नेता च अस्ति यस्य विषये वयं विश्वसिमः क्लबस्य कृते अस्माकं दृष्टिः प्रतिस्पर्धात्मकलक्ष्याणि च पूरयितुं साहाय्यं कर्तुं शक्नुवन्ति" इति चेल्सीस्वामिनः स्वस्य आधिकारिकजालस्थले उद्धृतवन्तः।

नवनियुक्तः प्रबन्धकः अपि एतां भूमिकां प्राप्य स्वभावं प्रकटितवान् ।

'चेल्सी-क्लबस्य सदस्यतां प्राप्तुं विश्वस्य बृहत्तमेषु क्लबेषु अन्यतमः कस्यचित् प्रशिक्षकस्य स्वप्नः एव।' अत एव अहम् अस्मिन् अवसरे एतावत् उत्साहितः अस्मि। अहं अतीव प्रतिभाशालिनः क्रीडकानां, कर्मचारिणां च समूहेन सह कार्यं कर्तुं प्रतीक्षामि यत् क्लबस्य सफलतायाः परम्परां निरन्तरं कुर्वन् अस्माकं प्रशंसकान् गौरवान्वितवान् इति दलं विकसितुं शक्नोमि" इति मारेस्का अवदत्।