वाशिंगटन [अमेरिका], 'बैटमैन्: केप्ड् क्रूसेडर' इत्यस्य निर्मातारः अन्ततः एनिमेटेड् श्रृङ्खलायाः ट्रेलरस्य अनावरणं कृतवन्तः। द डार्क नाइट् इत्यस्य एनिमेटेड् रूपान्तरणम् अस्ति । बैटमैन् इत्यस्य अधिकजटिलसंस्करणस्य प्रतिनिधित्वं करिष्यति इति श्रृङ्खला अमेजन एमजीएम स्टूडियो इत्यनेन निर्मितम् अस्ति ।

ट्रेलरे गोथम्-नगरं बैटमैन् इति दावान् कुर्वतः मुखौटाधारिणः कार्येण आतङ्कितः दृश्यते । सुपरहीरो इत्यस्य ग्रहणार्थं दण्डार्थं च पुलिसाः जनाः च तस्य अनुसरणं कुर्वन्ति ।

ट्रेलरस्य आरम्भः स्वरेण भवति, "अद्यकाले सर्वेषां मनसि प्रश्नं पृच्छन्, बैटमैनस्य विषये भवतः किं मतम्?" पृष्ठभूमितः उड्डयनात् पूर्वं अन्धकारे बैटमैन्-सदृशः छाया-आकृतिः परिभ्रमन् दृश्यते ।

"अहं भीतः अस्मि। एतत् सर्वं नगरं हस्तटोपके नरकं गतं" इति अन्यः स्वरः आगच्छति। "अच्छा, सः नियमं भङ्गयति, किं न? अतः ते तम् विचित्रं गृहीत्वा तं ताडयितुं अर्हन्ति" अन्यः पात्रः साझां कृतवान्।

https://x.com/प्राइमवीडियो/स्थिति/1805994809070322001

आधिकारिकवर्णनानुसारं "गोथम्-नगरे स्वागतम्, यत्र भ्रष्टानां संख्या सज्जनाभ्यः अधिका अस्ति, अपराधिनः प्रचण्डाः धावन्ति, कानूनपालकाः नागरिकाः च नित्यं भयस्य अवस्थायां जीवन्ति। त्रासदीयाः अग्नौ गढ़ितः धनी समाजसेवी ब्रूस वेन् इत्ययं किमपि अधिकं भवति तथा मानवात् न्यूनम् -- बैटमैन् तस्य एकपुरुषीयः क्रूसेड् जीसीपीडी तथा सिटी हॉल इत्येतयोः अन्तः अप्रत्याशितसहयोगिनः आकर्षयति, परन्तु तस्य वीरक्रियाः घातकाः, अप्रत्याशितशाखाः जनयन्ति," इति द हॉलीवुड् रिपोर्टर् इत्यस्य अनुसारम्

बैटमैन् : केप्ड् क्रूसेडर इत्यत्र हमिश लिङ्क्लेटरः बैटमैन्/ब्रूस् वेन् इत्यस्य रूपेण अभिनयं करोति । अन्येषु स्वरकलाकारेषु क्रिस्टीना रिची, जेमी चुङ्ग्, डाइड्रिच् बेडर, मिन्नी ड्राइवर, मकेन्ना ग्रेस्, एरिक् मोर्गन स्टुअर्ट्, मिशेल् सी. बोनिल्ला, क्रिस्टल् जॉय ब्राउन, जॉन् डिमैग्जिओ, पौल् शीर्, रीड् स्कॉट्, टॉम् केनी, जेसन वाट्किन्स्, गैरी एन्थोनी च सन्ति विलियम्स, डैन् डोनोहुए, डेविड् क्रुम्होल्ट्ज्, हेली जोएल ओस्मेण्ट्, टोबी स्टीफन्स् च ।

शो वार्नर् ब्रदर्स एनिमेशन, बैड् रोबोट् प्रोडक्शन्स् तथा 6th & Idaho इत्येतयोः कृते अस्ति । श्रृङ्खलायाः सर्वेषां १० प्रकरणानाम् प्रीमियरं गुरुवासरे, अगस्तमासस्य १ दिनाङ्के, प्राइम विडियो इत्यत्र भविष्यति।