मुम्बई, महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारः गुरुवासरे लोकसभानिर्वाचने राकांपापक्षस्य दुर्बलप्रदर्शनस्य पूर्णदायित्वं स्वीकृत्य बारामतीनगरे प्रतिष्ठायुद्धरूपेण दृष्टा पराजयः आश्चर्यजनकः इति प्रतिपादितवान्।

स्वपक्षस्य विधायकानां समागमानन्तरं पत्रकारसम्मेलनं सम्बोधयन् पवारः अवदत् यत् सर्वे विधायकाः तस्य समीपे दृढतया सन्ति, केचन शरदपवारस्य नेतृत्वे गुटं प्रति पलायनस्य योजनां कुर्वन्ति इति अनुमानं च अङ्गीकृतवान्।

"विपक्षः किमपि वक्तुं शक्नोति। मम सदैव जनानां समर्थनं प्राप्तम्। मम विधायकाः, एमएलसी-जनाः मम पार्श्वे सर्वदा तिष्ठन्ति इति आश्वासनं दत्तवन्तः" इति सः अवदत्।

बारामती विषये वदन् यत्र उपविष्टा सांसदः सुप्रिया सुले स्वपत्न्याः सुनेत्रपवारं महता अन्तरेन पराजितवती, उपसीएमः अवदत् यत्, "तत्र जनानां समर्थनं मम सर्वदा आसीत् इति कारणतः परिणामः आश्चर्यजनकः अस्ति।

एनसीपी संस्थापकेन शरदपवारेन सह पुनः हस्तं सम्मिलितं करिष्यति वा इति पृष्टः सः संक्षेपेण अवदत् यत् सः मतदानस्य पराजयस्य उत्तरदायित्वं स्वीकृतवान्, "पारिवारिकविषयान् सार्वजनिकरूपेण आनेतुं आवश्यकता नास्ति" इति च अवदत्।

दलस्य निर्वाचनप्रदर्शनस्य विस्तृतं आत्मनिरीक्षणं भविष्यति इति प्रतिपादयन् एनसीपी-अध्यक्षः अवदत् यत् केचन कारणानि सन्ति यथा मुसलमानानां सत्ताधारीगठबन्धनात् दूरं गमनम्, विपक्षस्य संविधाने परिवर्तनस्य आरोपाः, येन दलितानां पिछड़ावर्गाणां च परागतिः अभवत्, तथैव प्रचलति मराठा कोटा हलचल मराठवाडा।

पवारः मुख्यमन्त्री एकनाथशिण्डे इत्यनेन सह परिणामानां विषये चर्चां कृतवान्, जनानां समर्थनं पुनः प्राप्तुं समुचितनिर्णयाः क्रियन्ते इति च प्रतिपादितवान्।

पवारः अवदत् यत् सः उपसीएम देवेन्द्र फडणविस् इत्यनेन सह मतदानस्य पराजयानन्तरं स्वपदं त्यक्तुं उत्तरस्य वक्तव्यस्य विषये भाषितवान्।

"फदनवीस् उक्तवान् यत् श्वः दिल्लीनगरे एतस्य विषये चर्चां करिष्यामः। अहं श्वः एनडीए-समागमाय दिल्लीं गच्छामि" इति पवारः अपि अवदत्।

बारामती-शिरुर्-नगरयोः हानिः जातः इति आन्तरिक-तोडफोडस्य, मित्रराष्ट्रानां समर्थनस्य अभावस्य च विषये पार्टी-एमएलसी अमोल-मित्कारी-महोदयेन टिप्पणीं कृत्वा पवारः पवारः अवदत् यत् तस्य सहकर्मी "गलत-ब्रीफिंग्" प्राप्तवान्

वयं न्यूनाः अभवम, अहं च पूर्णं उत्तरदायित्वं गृह्णामि इति सः अवदत्।

मतदानहानिः जनानां सन्देशः अस्ति वा इति पृष्टः यत् ते पलायनं न अनुमोदयन्ति इति पवारः शिण्डे-नेतृत्वेन शिवसेनायाः १५ आसनेषु सप्त आसनेषु विजयं प्राप्तवान् इति दर्शितवान्।

"महाराष्ट्रे पलायनं नवीनं नास्ति। १९७८ तमे वर्षे अपि एतत् अभवत्" इति शरदपवारस्य कदमस्य सन्दर्भे सः अवदत्, यया दिग्गजः मुख्यमन्त्री अभवत्।

अजीतपवारः अष्टविधायकाः च शिण्डे-सर्वकारे सम्मिलिताः ततः परं गतवर्षस्य जुलैमासे राकांपा-पक्षस्य विभाजनं जातम् ।