नवीदिल्ली- राष्ट्रियरोगनियन्त्रणकेन्द्रेण उक्तं यत् मृत्युकारणं तापघातः अथवा अतितापता इति प्रमाणितं भवेत्, यत्र पतनस्य समये शरीरस्य तापमानं ४०.६ डिग्री सेल्सियसतः अधिकं आसीत्।

एनसीडीसी द्वारा जारीकृतानां मार्गदर्शिकानां समुच्चयः 'तापसम्बद्धमृत्युषु शवपरीक्षानिष्कर्षाः', तापसम्बद्धमृत्युः एतादृशी मृत्युरूपेण परिभाषयति यस्मिन् उच्चपरिवेशतापमानस्य संपर्कात् यावान् जीवनस्य हानिः अभवत् अथवा तत्र सम्मिलितं महत्त्वपूर्णं योगदानं कृतम्

दस्तावेजे उक्तं यत् यदा चिकित्सालये आगमनात् पूर्वं शीतलीकरणस्य प्रयासाः कृताः सन्ति तथा/वा यदा मानसिकस्थितौ परिवर्तनस्य नैदानिक-इतिहासः भवति तथा च यकृत्-मांसपेशी-एन्जाइम-वृद्धिः भवति, तदा शरीरस्य न्यूनतापमानेन सह मृत्युः तापरूपेण प्रमाणीकृतः अपि भवितुम् अर्हति आघातः अतितापः वा । खण्डः 'ताप-आघातस्य अथवा ताप-सम्बद्धस्य मृत्युस्य मापदण्डः'।

एतदपि उक्तं यत् यत्र मृत्योः पूर्वं शरीरस्य तापमानं स्थापयितुं न शक्यते, परन्तु पतनस्य समये पर्यावरणस्य तापमानं अधिकं आसीत्, तत्र समुचितं तापसम्बद्धं निदानं मृत्युस्य महत्त्वपूर्णं योगदानं ददाति इति स्थितिः इति गणनीयम् कारणरूपेण अवश्यं सूचीकृतव्यम्।मापदण्डे उक्तं यत्, "एतेषां मृत्योः बहूनां संख्या तेषां भविष्यति येषां पूर्वं विद्यमानं स्थितिः भवति या तापतनावेन वर्धिता भवति। एतानि मृत्युः तापसम्बद्धानि इति प्रमाणितानि भवितुमर्हन्ति, यत्र अन्तर्निहितस्वास्थ्ययुक्ताः अपि सन्ति दशावस्था।" महत्त्वपूर्णा योगदानदात्री इति मन्यते, अथवा तद्विपरीतम्।" कुत्र गतः।

एनसीडीसी-दस्तावेजे कथयति यत् ताप-सम्बद्ध-मृत्यु-परिचयः, पुष्टिः च एकं चुनौतीरूपेण उद्भूतम् अस्ति यतोहि भिन्न-भिन्न-प्रदेशेषु भिन्न-भिन्न-सीएएस-परिभाषा, मूल्याङ्कन-तन्त्राणि, तत्सम्बद्धानि प्रतिक्रिया-उपायानि च उपयुज्यन्ते ये प्रायः भिन्न-अनुमानं जनयन्ति .

"एतत् तापतनावं, रोगं, मृत्युं च प्रभावितं कुर्वन्तः जोखिमशारीरिककारकाणां, प्रयुक्तानां अनुकूलनमापकानां (व्यवहारिक, संस्थागतस्य) लक्षणानाम् अवगमनस्य महत्त्वं प्रकाशयति" इति मार्गदर्शिकासु उक्तम् अस्ति

शवपरीक्षायाः निष्कर्षाः विशिष्टाः न सन्ति इति वदन् दस्तावेजे अनुशंसितं यत् तापसम्बद्धानां रोगानाम् सर्वेषु प्रकरणेषु शवपरीक्षा अनिवार्यं न भवति।तापसम्बद्धमृत्युनिदानं मुख्यतया अन्वेषणसूचनायाः आधारेण भवति शवपरीक्षायाः निष्कर्षाः निष्कर्षहीनाः सन्ति । तत्र उक्तं यत् शवपरीक्षायाः निर्णयः मृत्युपरिस्थितिः, मृतस्य आयुः, उपलब्धसम्पदां च आधारेण भवेत् ।

एनसीडी अनुशंसति यत् विषविज्ञानस्य अन्वेषणार्थं रक्तस्य, मूत्रस्य, काचस्य च हास्यस्य संग्रहणं अत्यन्तं वांछनीयं भवति यदि शरीरस्य स्थितिः तस्य अनुमतिं ददाति, तथा च कथयति यत् यदा एते If नमूनाः एकत्रिताः संरक्षिताः च भवन्ति तदा विषविज्ञानविश्लेषणं कर्तुं शक्यते यदि संसाधनाः उपलब्धाः सन्ति।

एनसीडीसी इत्यनेन रेखांकितम् यत् सर्वेषां रोगविशेषज्ञानाम् न्यायिकविकृतिविज्ञानिनां च मृत्युः तापसम्बद्धः/तापघातः इति लेबलं कर्तुं मापदण्डानां विषये अवगतं भवेत्। अहं अवदम्, रोगविशेषज्ञानाम् न्यायिकरोगविज्ञानिनां च कृते आवश्यकं प्रशिक्षणं संवेदनशीलीकरणं च आवश्यकम् अस्ति।दस्तावेजस्य अनुसारं अल्पकालिकं वा निरन्तरं वा तापसंपर्कस्य अनन्तरं शरीरस्य जलविसर्जनतन्त्रस्य तीव्रः, गम्भीरः विघटनः तापस्य आघातं जनयति।

परिवेशस्य तापस्य वा परिश्रमस्य वा संपर्कस्य माध्यमेन तापलाभस्य शारीरिकप्रतिक्रियाः अपि हृदयस्य कठिनतया शीघ्रं च पम्पं कर्तुं आवश्यकं भवति । पूर्वविद्यमानहृदयरोगयुक्तानां जनानां कृते हृदयस्नायुस्य उच्चा आक्सीजनमागधायाः न्यूनप्राक्सीजनस्य आपूर्तिः च असङ्गतिः भवितुं शक्नोति ।

यदि निरन्तरं भवति तर्हि हृदयस्य पतनं भवितुम् अर्हति । अतः हृदयरोगस्य घटनाः वृद्धप्रौढानां अधिकमृत्युस्य प्राथमिकमार्गः भवन्ति।जनसङ्ख्यायां हृदयरोगस्य विद्यमानः भारः तथा च तापतनावात् हृदयरोगस्य तनावः वर्धितः भवति, अतः अत्यन्तं तापस्य समये हृदयरोगस्य मृत्युः प्रमुखः भवति इति दस्तावेजे उक्तम्।

ताप-प्रेरित-फुफ्फुस-क्षतिः, यथा फुफ्फुस-शोफः, तीव्र-श्वसन-दुःख-लक्षणं च, पूर्व-विद्यमान-श्वसन-स्थिति-युक्तानां जनानां अधिक-दरैः सह मिलित्वा, ताप-सम्बद्धस्य अतिवायुप्रवाहस्य कारणेन फुफ्फुस-तनावस्य वर्धनेन, तापतरङ्ग-काले वायु-प्रदूषणस्य वर्धने च, दोषी अस्ति हृदयरोगस्य अनन्तरं तापतरङ्गयोः मृत्योः रोगस्य च द्वितीयः बृहत्तमः स्रोतः ।

अत्यन्तं तापस्य संपर्कात् तीव्रगुर्दाक्षतस्य, प्रतिकूलगर्भपरिणामस्य, मानसिकस्वास्थ्यप्रभावस्य, आकस्मिकक्षतसम्बद्धमृत्युस्य च जोखिमः अपि वर्धते इति एनसीडीसीदस्तावेजे उक्तम्।