नवीदिल्ली, ऋणग्रस्तस्य विमानवाहकस्य विमानस्य इञ्जिनपट्टेदारस्य इञ्जिन् लीज फाइनेन्स बी.वी.

एकसदस्यीय एनसीएलटी पीठिका स्पाइसजेट् इत्यस्मै इञ्जिन लीज वित्त (ईएलएफ) याचनायाः विषये प्रतिक्रियां दातुं आहूतवती अस्ति तथा च २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्के श्रवणार्थं विषयस्य सूचीकरणस्य निर्देशं दत्तवान्।

कार्यवाहीकाले स्पाइसजेट् इत्यनेन याचिकायाः ​​निर्वाहयोग्यतायाः विषये आक्षेपाः उत्थापिताः, यस्मिन् ईएलएफ इत्यनेन १२ मिलियन अमेरिकीडॉलर् (प्रायः १०० कोटिरूप्यकाणि) अधिकं भुक्तिं न कृता इति दावान् कृतः

ईएलएफ इत्यनेन स्पाइसजेट् इत्यस्मै अष्टौ इञ्जिनं पट्टे दत्तम् अस्ति । व्याजस्य किरायायाश्च सह ईएलएफ-संस्थायाः प्रायः १६ मिलियन-डॉलर्-रूप्यकाणां बकाया दावान् कृतः अस्ति ।

पूर्वं एनसीएलटी-सङ्घस्य दिल्ली-नगरस्य पीठस्य समक्षं मे-मासस्य २९ दिनाङ्के एषः विषयः सूचीकृतः आसीत् ।

ततः स्पाइसजेट् इत्यनेन ईएलएफ इत्यस्य याचनाविरुद्धं तकनीकीदोषाणां उल्लेखं कृत्वा आक्षेपाः उत्थापिताः आसन् तथा च न्यायाधिकरणेन इञ्जिनपट्टेदात्रे दोषाणां निवारणस्य अवसरः दत्तः।

बुधवासरे यदा दोषाः सम्यक् कृताः तदा दिवालियापनन्यायालयेन विमानसेवायाः कृते सूचना जारीकृता।

आयर्लैण्ड्देशस्य शैनन्-नगरे मुख्यालयं विद्यमानं ईएलएफ विश्वस्य प्रमुखा स्वतन्त्रा इञ्जिनवित्तपोषणं पट्टे च कम्पनी अस्ति ।

इञ्जिनं पट्टे दातुं २०१७ तमे वर्षे स्पाइसजेट् इत्यनेन सह सम्झौतां कृतवान् । याचिकाकर्तायाः मते न्यूनबजटवाहकः २०२१ तमस्य वर्षस्य एप्रिलमासात् आरभ्य भुक्तिं न कृतवान् ।

स्पाइसजेट् इत्यनेन तर्कः कृतः यत् तयोः मध्ये पूर्वं विवादः अस्ति ।

२०२३ तमे वर्षे ईएलएफ-संस्था द्वयोः इञ्जिनयोः पट्टे समाप्तिं कृत्वा स्पाइसजेट्-विरुद्धं दिल्ली-उच्चन्यायालयस्य समीपं गत्वा कब्जां याचितवान् आसीत् ।

पश्चात् पक्षद्वयं निपटनं प्राप्तवन्तौ, ELF इत्यनेन विषयस्य अनुसरणं न कर्तुं निर्णयः कृतः ।

परन्तु पुनः उच्चन्यायालयस्य समीपं गत्वा स्पाइसजेट् इत्यनेन निपटनशर्तानाम् अनुरूपं भुक्तिः न कृता इति आरोपः कृतः । अद्यापि दिल्ली उच्चन्यायालये एषः विषयः लम्बितः अस्ति।

स्पाइसजेट् इत्यस्य अनेकेभ्यः ऋणदातृभ्यः दिवालियापनयाचिकानां सामना कृतः अस्ति, यत्र विलिस लीज, एयरकास्टल् आयर्लैण्ड् लिमिटेड्, विल्मिङ्गटन, सेलेस्टियल एविएशन च सन्ति ।

एनसीएलटी विलिस लीज फाइनेन्स् तथा विल्मिङ्गटन ट्रस्ट् इत्येतयोः याचनां अङ्गीकृतवान् । स्पाइसजेट् इत्यनेन सेलेस्टियल एविएशन इत्यनेन सह प्रकरणस्य निराकरणं कृतम् ।

एयरकास्टल्, अल्टरना एयरक्राफ्ट् इत्येतयोः याचिकाः दिवालियापनन्यायालयस्य समक्षं लम्बिताः सन्ति।

विल्मिङ्गटन ट्रस्ट् तथा विलिस लीज फाइनेन्स् इत्येतयोः द्वयोः अपि एनसीएलटी द्वारा स्वस्य दिवालियापनस्य याचिकायाः ​​खारिजीकरणस्य चुनौतीं दत्त्वा राष्ट्रियकम्पनीकानून अपीलीयन्यायाधिकरणं (एनसीएलएटी) प्रस्तावितम् अस्ति।