नवीदिल्ली, फिन्टेक् फर्म एनपीएसटी मंगलवासरे राम रस्तोगी इत्यस्य कम्पनीयाः अतिरिक्तनिदेशकरूपेण नियुक्तः इति उक्तवती।

सः अकार्यकारी स्वतन्त्रः निदेशकः भविष्यति इति कम्पनी अवदत्।

रस्तोगी सम्प्रति उपभोक्तृसशक्तिकरणस्य (FACE) फिन्टेक् एसोसिएशन् इत्यस्य अध्यक्षरूपेण कार्यं करोति । सः पूर्वं स्टेट् बैंक् आफ् इण्डी तथा नेशनल् पेमेंट कॉर्पोरेशन आफ् इण्डिया इत्यनेन सह सम्बद्धः अस्ति ।



**** .

एक्सपेरियन् टेक्नोलॉजीज, जर्मनीदेशस्य जेएमयू ऊर्जाप्रणालीषु अनुसंधानविकासाय सहकार्यं करोति, ए.आइ

* उत्पाद-इञ्जिनीयरिङ्ग-डिजिटल-परिवर्तन-सेवा-संस्थायाः एक्सपीरिओ-टेक्नोलॉजीज-संस्थायाः मंगलवासरे उक्तं यत्, ऊर्जा-प्रणाली, आँकडा-विश्लेषणं, कृत्रिम-बुद्धि-विषये (AI) विकासे शोधकार्य्ये सहकार्यं कर्तुं जर्मनी-देशस्य जूलियस-मैक्सिमिलियन्स्-यूनिवर्सिटैट् वुर्ज़्बर्ग् (JMU) इत्यनेन सह सम्झौतां कृतवती अस्ति

सम्झौतेः उद्देश्यं स्मार्ट ऊर्जाप्रणालीषु केन्द्रितसहकारिसंशोधनपरियोजनानां सुविधां कर्तुं वर्तते, यत्र एआइ तथा अनुकरणयोः विशेषतया बलं दत्तम् इति कम्पनी विज्ञप्तौ उक्तवती।

"एक्सपेरियन् इत्यस्य विद्युत्वाहनेषु (ईवी निर्माणं, चार्जिंगजालम्, स्मार्टग्रिड्स्, उपयोगिताबिलिंगसमाधानं एम्बेडेड् सिस्टम्स्, ऊर्जाप्रबन्धनम्, ईएसजी च) वैश्विकग्राहकैः सह निरन्तरं संलग्नता अस्ति।

"वयं जेएमयू-सङ्गमे एतस्याः परिवर्तनकारी-सहकारि-यात्रायाः आरम्भं कर्तुं रोमाञ्चिताः स्मः, यस्य ईवी-सम्बद्धेषु ऊर्जा-उपभोग-डेट-अध्ययनेषु शोध-अनुभवः, एक्सपेरियन्-ग्राहक-आदेशैः सह मिलित्वा, ईवी-चार्जिंग-समाधान-बाजारे यद्यपि नेतृत्वं वितरितुं सहायतां कर्तुं शक्नोति," इति एक्सपेरियन्-टेक्नोलॉजीज-प्रबन्धकनिदेशकः तथा मुख्यकार्यकारी अधिकारी बिनु जैकब इत्यनेन उक्तम्।