नवीदिल्ली, द नेशनल् टेस्टिंग् एजेन्सी (एनटीए) वेबसाइट् अपि च तस्य अन्ये सर्वे जालपुटाः पूर्णतया सुरक्षिताः सन्ति, एतेषां कृते सम्झौताः कृताः, हैक् कृताः च इति सूचनाः गलताः भ्रामकाः च इति रविवासरे अधिकारिणः अवदन्।

नीट्-यूजी, यूजीसी-नेट् इत्यादिषु प्रतिस्पर्धात्मकपरीक्षासु कथितानां अनियमितानां विषये प्रचण्डविवादस्य मध्यं एतत् स्पष्टीकरणं कृतम् अस्ति। शिक्षामन्त्रालयेन शनिवासरे एनटीए-कार्यक्षमतायाः समीक्षां कर्तुं, परीक्षासुधारस्य अनुशंसा कर्तुं, आँकडासुरक्षां सुनिश्चित्य च एकं प्यानलं स्थापितं।

"एनटीए-जालस्थलं तस्य सर्वाणि जालपुटानि च पूर्णतया सुरक्षितानि सन्ति। तेषां कृते सम्झौता कृता, हैक् कृता इति यापि सूचना गलता भ्रामकश्च इति एकः वरिष्ठः अधिकारी अवदत्।