नवीदिल्ली, अम्बे प्रयोगशालायाः शेयर्स् गुरुवासरे एनएसई एसएमई इत्यस्य ३० प्रतिशतं प्रीमियमेन समाप्तं कृत्वा उल्लेखनीयं पदार्पणं कृतवन्तः, यस्य मुद्द्यमूल्यं ६८ रुप्यकाणां विरुद्धं भवति।

समूहस्य स्टॉकः ८५ रुप्यकेषु सूचीबद्धः आसीत्, यत् जारीमूल्यात् २५ प्रतिशतं लाभं प्रतिबिम्बयति। पश्चात् ८९.२५ रुप्यकेषु प्रत्येकं मूल्ये स्थापनं जातम्, यत् ५ प्रतिशतं अधिकम् -- तस्य उच्चपरिपथसीमा -- विनिमयस्थाने ।

मार्केट् क्लोज् इत्यत्र कम्पनीयाः मार्केट् वैल्यूएशन २२२.६५ कोटिरूप्यकाणि अभवत् ।

मात्रायाः दृष्ट्या कम्पनीयाः २२.३० लक्षं भागानां व्यापारः बौरे, दिने अभवत् ।

सोमवासरे अम्बे प्रयोगशालानां प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) संस्थागतनिवेशकानां उत्साहवर्धकस्य सहभागितायाः मध्यं प्रस्तावस्य अन्तिमदिने १७३.१८ वारं अधिकं सदस्यतां प्राप्तवती।

४४.६८ कोटिरूप्यकाणां आईपीओ ४२.५५ कोटिरूप्यकाणां समुच्चयस्य ६२.५८ लक्षं भागानां नूतनं जारीकरणं, २.१२ कोटिरूप्यकाणां समुच्चयस्य ३.१२ लक्षं भागानां विक्रयणप्रस्तावस्य च संयोजनम् अस्ति।

सार्वजनिकाङ्कस्य मूल्यपट्टिका प्रतिशेयरं ६५-६८ रुप्यकाणि आसीत् ।

मुद्देः शुद्धार्जनस्य उपयोगः कम्पनीद्वारा व्यवसायस्य कार्यपुञ्जस्य आवश्यकतानां पूर्तये भविष्यति, शेषपुञ्जस्य उपयोगः सामान्यनिगमप्रयोजनार्थं भविष्यति

१९८५ तमे वर्षे निगमितः अम्बे प्रयोगशाला राजस्थाने स्वस्य निर्माणसुविधायां सस्यसंरक्षणार्थं कृषिरासायनिकपदार्थानाम् निर्माणं करोति ।

अस्य कम्पनीयाः प्रचारः अर्चितगुप्ता, अर्पितगुप्ता, सरीनागुप्ता, ऋषितागुप्ता च कुर्वन्ति ।