आईसीआरए इत्यस्य अपि अपेक्षा अस्ति यत् मार्गपरिवहनराजमार्गमन्त्रालयः (MoRTH) स्वस्य मुद्रीकरणस्य लक्ष्यस्य ७१ प्रतिशतं यावत् 1000 रुप्यकाणां कृते प्राप्तुं शक्नोति। वित्तवर्षस्य २०२५ तमस्य वर्षस्य अन्ते यावत् राष्ट्रियमुद्रीकरणपाइपलाइनस्य कृते १.६ लक्षकोटिरूप्यकाणि व्ययितानि।



२०२४ तमस्य वर्षस्य अप्रैलमासे भारतस्य राष्ट्रियराजमार्गप्राधिकरणेन (NHAI) ३३ मार्गसम्पत्त्याः सूचकसूची प्रकाशिता यस्याः योजना अस्ति यत् सः वित्तवर्षे २०२५ तमे वर्षे टोल-सञ्चालन-हस्तांतरणस्य (ToT) तथा च आधारभूतसंरचनानिवेशन्यासस्य मिश्रणद्वारा मुद्राकरणं कर्तुं योजनां करोति



एताः सम्पत्तिः १२ राज्येषु विस्तृताः सन्ति, सञ्चितरूपेण प्रायः २,७५० के. ४,९३१ कोटिरूप्यकाणि ।



आईसीआरए-उपाध्यक्षः आशीषमोदानीः अवदत् यत्, “विगतषड्वर्षेषु एनएचएआई-संस्थायाः १० टीओटी-बण्डल्-मध्ये २९ सम्पत्तिषु मुद्रीकरणं कृतम्, यस्य मूल्याङ्कनगुणाः ०.४४ गुणातः ०.९३ गुणापर्यन्तं भवन्ति, येन अद्यावधि ४२,३३४ कोटिरूप्यकाणां साकारः अभवत् 20 वर्षीयं रियायतकालं वार्षिकं टोलसंग्रहणं च विचार्य, चिह्नितानि 3 सम्पत्तयः 53,000 – 60,000 कोटिरूप्यकाणां मध्ये संग्रहीतुं शक्नुवन्ति, यथा आईसीआरए-मूल्यांकनस्य अनुसारं विगतलेनदेनेषु दृष्टं ऋण-इक्विटी-वित्तपोषण-अनुपातेन गत्वा, एतत् क बैंकानां पूंजीबाजाराणां कृते ३८,०००-४३,००० कोटिरूप्यकाणां ऋणप्रदानस्य अवसरः।”



एनएचएआई इत्यस्य अभिप्रायः अस्ति यत् ३३ चिह्नितानां सम्पत्तिनां बृहत् (६,०० कोटिरूप्यकात् अधिकं), मध्यमं (प्रायः ३,०००- ४,००० कोटिरूप्यकाणि) तथा लघुबण्डल् (१,०००-३,०० कोटिरूप्यकाणि), विभिन्नप्रकारस्य निवेशकानां कृते क्लबं करणीयम्



“बण्डलस्य रचना th मूल्याङ्कनगुणकस्य कृते निर्धारकः कारकः एव तिष्ठति यतः वार्षिकी मोड/संकर वार्षिकी मोड (HAM4) इत्यस्य अन्तर्गतं निर्मितस्य मार्गविस्तारस्य उपस्थितिः, संचालनस्य आवश्यकतां न्यूनीकरिष्यति तथा च अनुरक्षणव्ययस्य (नवरियायतदातायाः कृते) तथा च अतः, तुल्यकालिकरूपेण उच्चतरं बहुविधं वहति” इति मोदानी अजोडत् ।



राष्ट्रीयमुद्रीकरणपाइपलाइनस्य अन्तर्गतं मार्गक्षेत्रस्य मुद्रीकरणस्य वा १.६ लक्षकोटिरूप्यकाणां भागः अपेक्षितः आसीत्, अर्थात्। वित्तवर्षे २०२२-वित्तवर्षे २०२५ मध्ये टोटा-मुद्रीकरणस्य २७ प्रतिशतं भवति । वित्तवर्षस्य २०२४ तमस्य वर्षस्य अन्ते एनएचएआई (MoRTH इत्यनेन सह) स्वस्य सम्पत्तिनां मुद्रीकरणार्थं tw मोडेषु प्रायः ०.५३ लक्षकोटिरूप्यकाणि (~३३ प्रतिशतं) साकारं कृतवान् आसीत्