नवीदिल्ली- राष्ट्रियमानवाधिकारआयोगे रिक्तस्थानानि पूरयितुं निर्देशान् याचयितुम् सर्वोच्चन्यायालयेन मंगलवासरे केन्द्रं सप्ताहद्वयस्य अन्तः उत्तरं दातुं निर्देशः दत्तः।

मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडस्य न्यायाधीशः जे.बी.

याचिका २९ जुलै दिनाङ्के श्रवणार्थं स्थापिता अस्ति।

शीर्षन्यायालयः वकिलराधाकान्तत्रिपाठी इत्यनेन दाखिलस्य याचिकायाः ​​श्रवणं कुर्वन् आसीत्, यत्र रिक्तपदानि पूरयितुं निर्देशाः याचन्ते स्म।

त्रिपाठी उक्तवान् यत् एनएचआरसी केवलम् एकेन सदस्येन सह कार्यं कुर्वती अस्ति।

केन्द्रेण पूर्वं सर्वोच्चन्यायालयस्य पूर्वन्यायाधीशस्य अरुणमिश्रस्य पदं त्यक्त्वा विजया भारती सायणी इत्यस्य कार्यवाहकाध्यक्षत्वेन नियुक्तिः कृता आसीत् ।

तेलङ्गाना उच्चन्यायालये अभ्यासशीलः वकिलः सयानी २०२३ तमस्य वर्षस्य डिसेम्बरमासे एनएचआरसी सदस्यत्वेन नियुक्तः ।

एनएचआरसी-अनुसारं सयानी महिलानां उत्पीडनस्य, दहेजस्य च प्रकरणानाम् निबन्धनं कृतवती, आर्थिकदृष्ट्या दुर्बलवर्गस्य जनानां कृते निःशुल्कं कानूनी सहायतां ददाति स्म ।