रेसी-नगरस्य शिव-खोरी-मन्दिरात् प्रत्यागच्छन्तीं तीर्थयात्रीबसं ९ जून दिनाङ्के आतङ्कवादिनः आक्रमणं कृतवन्तः । आतङ्कवादिनः प्रथमं बसयानस्य चालकं मारितवन्तः तदनन्तरं बसयानं गङ्गायां पतितम् । आतङ्कवादिनः २० निमेषाधिकं यावत् तीर्थयात्रिकाणां उपरि गोलिकाप्रहारं कृतवन्तः येन नव यात्रिकाः मृताः, ४४ तीर्थयात्रिकाः घातिताः च अभवन् ।

सूत्रेषु उक्तं यत् हकिम खान उर्फ ​​हाकिम दीन इत्यस्य एनआईए अन्वेषणेन ज्ञातं यत् सः, आश्रयं, रसदसमर्थनं च प्रदत्तवान्, त्रयाणां आतङ्कवादिनः भोजनं दत्तवान्, तेषां कृते क्षेत्रस्य recce अपि कृतवान्।

“खानः आतङ्कवादिनः त्रयाणां सह आक्रमणस्थानं प्रति अगच्छत् । पूर्वं ते तस्य समीपे न्यूनातिन्यूनं त्रीणि अवसरानि जूनमासस्य प्रथमदिनात् परं स्थातुं शक्नुवन्ति स्म, यदा आतङ्कवादीनां आक्रमणस्य योजना आसीत्” इति सूत्राणि अवदन्।

खान इत्यनेन कृतानां प्रकटीकरणानां कारणेन भूमिगतकार्यकर्तृभिः (OGWs) संकर-उग्रवादिभिः च सह सम्बद्धेषु पञ्चसु स्थानेषु अन्वेषणं कृतम् ।

पाकिस्तान-देशस्य द्वयोः लेट-हैण्डलरयोः सैफुल्लाह-उर्फ साजिद-जट्ट्-अबू-कताल-उर्फ-कताल-सिन्धी-योः भूमिका हकिम-खानस्य प्रश्नोत्तरस्य समये अग्रे आगता इति एनआईए-अधिकारिणः अवदन्।

गृहमन्त्रालयस्य आदेशानन्तरं रेसी आतङ्कवादी आक्रमणस्य अन्वेषणं एनआईए इत्यनेन जूनमासस्य १५ दिनाङ्के स्वीकृतम्।

अन्यस्मिन् प्रसङ्गे गतवर्षस्य जनवरीमासे प्रथमदिनाङ्के जम्मूमण्डलस्य राजौरीमण्डलस्य धनगरीग्रामे आतङ्कवादिनः आक्रमणं कृतवन्तः तदा हिन्दुसमुदायस्य सप्तजनाः मृताः, अन्ये च अनेके घातिताः।

२०२३ तमे वर्षे जम्मू-कश्मीरस्य राजौरी-मण्डले नागरिकानां उपरि आक्रमणस्य विषये एनआइए-संस्थायाः अन्वेषणस्य सन्दर्भे दाखिले आरोपपत्रे साजिद-जट्ट-कताल-योः नाम पूर्वमेव कृतम् अस्ति

एनआईए इदानीं गतवर्षे पुन्च्-नगरे सेनायाः काफिले आतङ्कवादीनां आक्रमणस्य अन्वेषणार्थं प्रकरणस्य पञ्जीकरणस्य प्रक्रियायां वर्तते यस्मिन् पञ्च सैनिकाः शहीदाः अभवन्

सोमवासरे कथुआमण्डले सेनायाने आतङ्कवादीनाम् आक्रमणस्य अन्वेषणे एनआईए-अधिकारिणां दलं स्थानीयपुलिसस्य सहायतां कुर्वन् आसीत्।

कथुआ-आतङ्क-आक्रमणे जेसीओ-सहिताः पञ्च सैनिकाः मृताः, समानसङ्ख्या च घातिताः च

- - ९.