नवीदिल्ली [भारत], मणिपुरस्य विष्णुपुरमण्डले अस्मिन् वर्षे जनवरीमासे चतुर्णां नागरिकानां घोरहत्यायाः सन्दर्भे राष्ट्रियजागृतिसंस्थायाः प्रथमः आरोपी गृहीतः।

मणिपुरनिवासी लुन्मिन्सेई किप्गेन् उर्फ ​​लङ्गिनमाङ्ग उर्फ ​​माङ्ग उर्फ ​​लेवी इति असमस्य गुवाहाटीनगरस्य लोखरानगरस्य केन्द्रीयकारागारात् शनिवासरे एनआईएद्वारा अवैधक्रियाकलाप (निवारण) अधिनियमस्य शस्त्रकानूनस्य च प्रासंगिकधाराणाम् अन्तर्गतं गृहीतम्।

"लुन्मिन्सेई किप्गेन् प्रथमः आरोपी अस्ति यः २०२४ जनवरी १८ दिनाङ्के घटितानां भयानकहत्यानां कृते गृहीतः, यदा सशस्त्रदुष्टैः बिष्णुपुरस्य निङ्थौखोङ्ग खा खुनौ स्थितस्य जलशुद्धिकरणसंस्थायाः समीपे चतुर्णां नागरिकानां निर्ममतापूर्वकं हत्या कृता आसीत्। आक्रमणकारिभिः अन्धविवेकरूपेण अग्निप्रहारः कृतः आसीत् परिष्कृतानि शस्त्राणि, येन दैवयोग्ये अपराह्णे नागरिकानां दुःखदमृत्युः अभवत्" इति एन.आइ.ए.

अस्मिन् वर्षे फरवरी-मासस्य ९ दिनाङ्के एतत् प्रकरणं (RC-01/2024/NIA/IMP) पञ्जीकृत्य एनआईए-संस्थायाः अन्वेषणकाले ज्ञातं यत् किप्गेन् घातक-आक्रमणे सक्रियरूपेण सम्मिलितः आसीत्, यत् जातीय-अशान्ति-हिंसायाः च भागः आसीत् ईशान-पूर्वं मणिपुर-राज्यम् ।

पूर्वं कुकी उग्रवादीसमूहस्य केएनएफ (पी) इत्यस्य कार्यकर्ता आसीत् इति एजन्सी अवदत् यत् किप्गेन् वर्तमानहिंसायाः बाढे अन्यस्मिन् कुकी उग्रवादीसङ्गठने संयुक्त कुकी नेशनल् आर्मी (यूकेएनए) इत्यत्र सम्मिलितः अभवत्, घोरहत्यासु भागं गृहीतवान् च।