मुम्बई (महाराष्ट्र) [भारत], हास्यकलाकारः कृष्णा अभिषेकः तस्य पत्नी कश्मीराशाहः च अद्यकाले 'लाफ्टर शेफ्स् अनलिमिटेड् इन्टरटेन्मेण्ट्' इति नूतने शो इत्यस्मिन् प्रेक्षकाणां मनोरञ्जनं कुर्वन्तौ दृश्यन्ते।

बहुविधव्यञ्जनानां पाकात् आरभ्य हास्यं क्रैक करणं यावत् कृष्णा अभिषेकः शो इत्यस्य मनोरञ्जनस्तरं निर्वाहयितुम् यथाशक्ति प्रयतते।

यदा पृष्टा यत् सा शो प्रति हाँ इति किमर्थम् उक्तवती तदा सा साझां कृतवती यत्, "मुख्यकारणम् आसीत् यत् कश्मीरा च अहं च मिलित्वा कार्यं कर्तुम् इच्छामः, दूरदर्शने वयं मिलित्वा कार्यं न कृतवन्तः इति च बहुकालः अभवत्। एतत् कृतम्। अहं बहु उत्साहितः आसम्। अस्ति।" a cooking show and she doesn't know anything about cooking, अहं चिन्तितवान् यत् सा अस्य शो इत्यस्य माध्यमेन पाकं कर्तुं शिक्षेत तथा च मम कृते एकं उपचारं दास्यति।,

स्वस्य पाककौशलस्य विषये कथयन् कृष्णा अभिषेकः प्रथमवारं झींगां पचति स्म तदा पाकशालायाः दुर्घटनायाः विषये कथितवान् ।

"प्रथमवारं मया झींगां पाकं कर्तुं प्रयत्नः कृतः, तदा स्मरणीयः अनुभवः आसीत्। अन्ततः अहं तान् शंखैः सह भर्जितवान्! अहं तत् क्षणं कदापि न विस्मरामि; भोजनं कुर्वन् अपि अहं चिन्तयन् आसीत् यत् अहं Why Shrimp Can't Chew इति "पश्चात् अहं ज्ञातवान् यत् शंखाः अपसारणीयाः" इति सः अवदत् ।

भारतीसिंहः शो आयोजयति।

शो इत्यस्य आतिथ्यं कुर्वन् भारतीसिंहः पूर्वं अवदत् यत्, “अहं लाफ्टर् शेफ्स् अनलिमिटेड् इन्टरटेन्मेण्ट् इत्यस्य आतिथ्यं कृत्वा मम हास्यभावं शो मध्ये आनयन् रोमाञ्चितः अस्मि, येन प्रेक्षकाः अविरामं मनोरञ्जनं प्राप्नुवन्ति इति सुनिश्चितं करोमि। Tune in. एषः शो सर्वेषां युगानां कृते मनोरञ्जनस्य गारण्टीं ददाति, रात्रिभोजनसमये परिवारस्य सदस्यान् एकत्र आनयति, हृदयेन हसितुं च सज्जः भवति - मनोरञ्जनस्य पूर्णतया सेवां कर्तुं भारः अस्ति। अस्माकं एव अस्ति।