एस्टन् विलातः ​​१२ मासस्य ऋणेन वास्को दा गामा इत्यनेन ३२ वर्षीयं क्रीणं सुरक्षितं कृत्वा वदन् कौटिन्हो इत्यनेन उक्तं यत् सः रियो डी जनेरियो-समूहेन सह नूतनं वर्तनीम् आरभ्य उत्सुकः अस्ति।

"फुटबॉलस्य विषये मम कृते वास्को इत्यस्य सर्वं अर्थः अस्ति। एषः एव क्लबः यः मां पालितवान्, यः मम कृते क्रीडकत्वस्य अवसरं दत्तवान्। अहं वास्को-अकादमीतः स्नातकः अभवम्। एतेन मां फुटबॉल-क्रीडायाः कृते सज्जीकृतम्, असंख्य-अवकाशाः च दत्ताः। मम कृते वास्को प्रेमस्य भावः अस्ति” इति कौटिन्हो अवदत्।

कौटिन्हो ब्राजीलस्य सेरी ए-क्रीडायां वास्को-क्लबस्य नूतन-कार्यकालस्य प्रथमं मैचं १७ जुलै-दिनाङ्के एट्लेटिको-गोइआनिएन्से-विरुद्धं क्रीडति इति अपेक्षा अस्ति ।१४ वर्षेभ्यः परं क्रूजमाल्टिनो-क्लबस्य कृते एषः प्रथमः मैचः भविष्यति

अहं चिरकालात् पुनरागन्तुं इच्छामि इति कौटिन्हो अवदत् । "अहं तस्य विषये चिन्तयन् आसीत् तथा च साओ जनवरीिओ [क्रीडाङ्गणे] क्रीडितुं कल्पयन् अस्मि, प्रशंसकैः सह गोलानां उत्सवं करोमि। अहं मैदानस्य उपरि भवितुं प्रतीक्षां कर्तुं न शक्नोमि।"