एते धारणीययन्त्राणि हृदयस्पन्दन-उच्च-तीव्रता-भार-आँकडा इत्यादिभ्यः भौतिक-मापकानां कृते खिलाडिनां कृते अत्याधुनिक-अन्तर्दृष्टिं जनयिष्यन्ति, येन तेषां मेल-विश्लेषणं प्रशिक्षण-सत्रेषु च वर्धनं भविष्यति

एटीपी इत्यनेन STATSports तथा Catapult इत्येतयोः उपकरणयोः अनुमोदनं कृतम् अस्ति तथा च सर्वान् आँकडान् ATP Tennis IQ – Wearables इति केन्द्रीकृत्य खिलाडिनां कृते सहजज्ञानयुक्तं नूतनं डैशबोर्डं करिष्यति इति संस्थायाः घोषणा गुरुवासरे अभवत्।

एषा उपक्रमः एटीपी टेनिस् आईक्यू इत्यस्य नूतनं आयामं परिचययति, यत् २०२३ तमे वर्षे आरब्धस्य विश्लेषणमञ्चस्य, यत् खिलाडयः कृते मैच-दत्तांशस्य अन्वेषणस्य च प्रवेशं लोकतान्त्रिकं करोति, यत् सज्जतायां पुनर्प्राप्तिषु च सहायकं भवति एटीपी इत्यनेन टेक्, डाटा, इनोवेशन इत्येतयोः माध्यमेन क्रीडायाः वर्धनार्थं रणनीतिक धक्कायाः ​​नवीनतमः इति एटीपी इत्यनेन स्वस्य जालपुटे उक्तम्।

एटीपी-प्रमुखः क्रीडापदाधिकारी रॉस् हचिन्सः अवदत् यत् "टूर् इत्यत्र धारणीयसामग्रीणां परिचयः खिलाडयः प्रदर्शनं अनुकूलितुं चोटं च निवारयितुं अस्माकं धक्कायां एकं महत् कदमम् अस्ति। अन्ततः, खिलाडयः स्वस्य करियरात् सर्वोत्तमं प्राप्तुं सशक्तीकरणम्। वयं स्मः अत्याधुनिकदत्तांश-अन्तर्दृष्टिः पूर्वस्मात् अपि अधिकं सुलभं कर्तुं हर्षितः अस्ति तथा च अस्मिन् अन्तरिक्षे अस्माकं नवीनतां निरन्तरं कर्तुं प्रतीक्षामहे” इति ।

एकत्रितानि सर्वाणि आँकडानि गोपनीयानि भविष्यन्ति, येन खिलाडयः तेषां समर्थनदलानां च गोपनीयता सुनिश्चिता भविष्यति। एटीपी इत्यनेन सूचितं यत्, धारणीयदत्तांशतः प्राप्तानि अग्रिमपीढीयाः अन्वेषणं, खिलाडयः प्रतिक्रियाः च समाविष्टाः भविष्यन्ति इति उपक्रमस्य द्वितीयः चरणः अस्मिन् वर्षे एव निर्धारितः अस्ति।