नवीदिल्ली, केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे भूजनगरस्य स्मृतिवान् भूकम्पस्मारकसङ्ग्रहालयस्य प्रतिष्ठितप्रिक्सवर्सैलपुरस्कारस्य अन्तर्गतं विश्वस्य सप्तसुन्दरसङ्ग्रहालयेषु सूचीकरणस्य प्रशंसाम् अकरोत्।

'एक्स' इत्यत्र एकस्मिन् पोस्ट् मध्ये शाहः अवदत् यत् प्रतिष्ठितप्रिक्स वर्सैल्स् पुरस्कारस्य अन्तर्गतं स्मृतिवनस्य सूचीकरणेन तेषां जनानां स्मृतीनां सुगन्धः विश्वव्यापीरूपेण प्रसारितः भविष्यति ये २००१ तमे वर्षे भुजनगरे भूकम्पे प्राणान् त्यक्तवन्तः।

"अस्माकं सर्वेषां कृते एषः मार्मिकः क्षणः अस्ति यतः कच्छनगरस्य स्मृतिवान् प्रिक्स वर्सैलस संग्रहालय २०२४ कृते प्रतिष्ठितविश्वचयनस्य स्थानं प्राप्नोति।"

"पी.एम.श्री @narendramodi जी इत्यनेन परिकल्पितं स्मृतिवनं २००१ तमे वर्षे विनाशकारी भूकम्पे अस्माभिः नष्टानां जनानां स्मृतिः संरक्षति। प्रिक्स वर्सैल संग्रहालय २०२४ इत्यस्य विश्वचयनस्य अस्य समावेशः तेषां स्मृतीनां सुगन्धं विश्वव्यापीरूपेण प्रसारयिष्यति, " इति ।

प्रधानमन्त्री नरेन्द्रमोदी अपि गुजरातस्य स्मृतिवनस्मारकस्य प्रिक्सवर्सैलसङ्ग्रहालयस्य २०२४ कृते विश्वचयनस्य समावेशस्य प्रशंसाम् अकरोत्।