एचपी एलिट्बुक अल्ट्रा तथा एचपी ओम्निबुक एक्स लैपटॉप् एच् पी भागिनानां माध्यमेन वा एचपी ऑनलाइन स्टोर् मार्गेण वा बुकं कर्तुं शक्यते इति कम्पनी विज्ञप्तौ उक्तवती।

एच् पी एलिट्बुक अल्ट्रा इत्यस्य मूल्यं १,६९,९३४ रुप्यकाणि अस्ति, एचपी ओम्निबुक् एक्स् इत्यस्य मूल्यं १,३९,९९९ रुप्यकाणि भविष्यति ।

उभयत्र लैपटॉप् नवीनतम-एआरएम-वास्तुकलायां निर्मितौ स्तः ।

एते Snapdragon X Elite प्रोसेसर इत्यनेन संचालिताः सन्ति यस्य कृते समर्पितेन न्यूरल प्रोसेसिंग् यूनिट् (NPU) अस्ति, यः प्रति सेकण्ड् ४५ खरबं ऑपरेशन्स् (TOPS) कर्तुं समर्थः अस्ति ।

एतेषु लैपटॉपेषु स्ववर्गस्य पतलतमं डिजाइनं दृश्यते, तेषां बैटरी-जीवनं २६ घण्टापर्यन्तं भवति इति कम्पनी दावान् अकरोत् ।

HP ‘AI Companion’ इति सुविधा कार्यक्षमतां अनुकूलितुं तथा च स्थानीयरूपेण शक्तिशालिनः AI उपकरणानि उपकरणे आनयितुं AI इत्यस्य उपयोगं करोति ।

नूतनेन Poly Camera Pro इत्यनेन सुसज्जिताः एते उपकरणाः Spotlight तथा ​​Auto Framing इत्यादिभिः AI-विशेषताभिः सह वर्चुअल्-अन्तर्क्रियाः वर्धयन्ति, येन कुशलं प्रदर्शनं विस्तारितं बैटरी-जीवनं च सुनिश्चितं भवति

“माइक्रोसॉफ्ट-सुरक्षित-कोर-पीसी-रूपेण एतत् दृढं हार्डवेयर-सुरक्षां सुनिश्चितं करोति, उपयोक्तृदत्तांशं प्रमाणपत्रं च रक्षति” इति कम्पनी अवदत् ।