नवीदिल्ली, एक्सेन्चर इत्यनेन सोमवासरे बेङ्गलूरुनगरस्य अर्धचालकडिजाइनसेवाप्रदातृसंस्थायाः एक्सेलमैक्स टेक्नोलॉजीजस्य अप्रकटितराशिना अधिग्रहणस्य घोषणा कृता।

एक्सेन्चर-संस्थायाः वैश्विक-नायकः - उन्नत-प्रौद्योगिकी-केन्द्र-वैश्विक-संजालः महेश-जुराले-इत्यनेन उक्तं यत् एक्सेलमैक्स-प्रौद्योगिकी-अधिग्रहणेन "भारते अस्माकं उन्नत-प्रौद्योगिकी-केन्द्रेषु प्रायः ४५० उच्च-कुशल-सिलिकॉन्-व्यावसायिकाः आनयन्ति" इति

सौदानां वित्तीयशर्ताः न प्रकाशिताः।

सिलिकॉन् डिजाइनं अभियांत्रिकीक्षमतां च विस्तारयितुं एक्सेन्चर एक्सेलमैक्स टेक्नोलॉजीज इत्यस्य अधिग्रहणं करोति इति विज्ञप्तौ उक्तम् ।

एक्सेलमैक्स उपभोक्तृयन्त्रेषु, आँकडाकेन्द्रेषु, कृत्रिमबुद्धि (AI) तथा कम्प्यूटेशनलमञ्चेषु उपयुज्यमानं कस्टम् सिलिकॉन् समाधानं प्रदाति यत् वाहन, दूरसंचार, उच्चप्रौद्योगिकी उद्योगेषु ग्राहकानाम् कृते एज एआइ परिनियोजनं सक्षमं करोति

"अर्धचालकविपण्ये सिलिकॉन् डिजाइन-इञ्जिनीयरिङ्गस्य माङ्गल्याः वृद्धिः भवति, यत् आँकडा-केन्द्रस्य प्रसारेन एआइ-एज-कम्प्यूटिङ्ग्-इत्यस्य च वर्धमानेन उपयोगेन च चालितम् अस्ति," इति उक्तवान्, एतत् इलेक्ट्रॉनिक्स-उपभोक्तृणां वर्धमानेन भूखेन अधिकं प्रेरितम् अस्ति, यत्, क्रमेण, चिप् डिजाइन स्पेस इत्यस्मिन् नूतनानि निवेशानि चालयति।

Excelmax - 2019 तमे वर्षे स्थापितं - डिजाइनतः आरभ्य विस्तृतभौतिकविन्यासपर्यन्तं निर्माणार्थं सज्जं, पूर्णं टर्नकीनिष्पादनं च अर्धचालकसमाधानं प्रदाति

कम्पनी अनुकरण, वाहन, भौतिक डिजाइन, एनालॉग, तर्क डिजाइन तथा सत्यापन इत्यादिषु प्रमुखक्षेत्रेषु Accenture मध्ये प्रायः 450 व्यावसायिकान् योजयति, वैश्विकग्राहकानाम् एज कम्प्यूटिंग् नवीनतायाः त्वरिततायां सहायतां कर्तुं Accenture इत्यस्य क्षमतां विस्तारयति इति विज्ञप्तेः अनुसारम्।