नवीदिल्ली [भारत], भारतस्य गतिस्य दिग्गजः मोहम्मदशमी शनिवासरे दक्षिण आफ्रिकाविरुद्धं अन्तिमपक्षे ICC T20 विश्वकपविजयेन स्वस्य टी-२० करियरस्य उच्चस्थाने समाप्तिम् अकरोत् इति कप्तानरोहितशर्मा-विराटकोहलीयोः स्टारबल्लेबाजीयुगलस्य अभिनन्दनं कृतवान्।

प्रतियोगितायां रोहितस्य नेतृत्वकौशलं, गेन्दबाजानां उत्तमं परिभ्रमणं, विराटस्य कृशं पैचं पारयित्वा यदा सर्वाधिकं महत्त्वपूर्णं भवति तदा वितरणं कर्तुं क्षमता च मेन् इन ब्लू इत्यस्य ११ वर्षीयं ICC ट्राफी-अनवृष्टिं समाप्तुं साहाय्यं कृतवती उभौ अपि ट्राफीं प्राप्य लघुस्वरूपात् निवृत्तिम् अपि घोषितवन्तौ ।

X -पर्यन्तं गृहीत्वा शमी लिखितवान् यत् तस्य अविश्वसनीययात्रा, नेतृत्वं च भारतीयक्रिकेट्-क्रीडायां "अविनाशी-चिह्नं" त्यक्तवान् ।

"कप्तानः रोहितः, भवतः अविश्वसनीययात्रा, नेतृत्वं च टी-२० क्रिकेट्-क्रीडायां अमिटं चिह्नं त्यक्तवान् । भवतः कप्तानत्वेन वयं महतीं ऊर्ध्वतां प्राप्तवन्तः, यत्र टी-२० विश्वकप-२०२४-विजयः अपि अस्ति । भवतः कौशलं, समर्पणं, क्षेत्रे शान्त-उपस्थितिः च बहु गम्यते | .भवतः नेतृत्वे क्रीडितुं गौरवं जातम् इति भवतः भविष्यस्य प्रयासानां कृते शुभकामना: इति शमी रोहितस्य विषये अवदत्।

शमी विराटस्य निवृत्तिम् अपि "युगस्य अन्तः" इति उक्तवान्, प्रारूपं नूतनासु ऊर्ध्वतासु नेतुम् श्रेयः दत्तवान् ।

"एकस्य युगस्य समाप्तिः। विराट् भाई, भवान् स्वस्य अनुरागेण, समर्पणेन, अपवादात्मककौशलेन च टी-२० क्रिकेटं नूतन-उच्चतां प्रति नीतवान्। भवतः नेतृत्वं, क्रीडा-कौशलं च सर्वदा स्मर्यते। भवतः पार्श्वे क्रीडितुं गौरवम् अभवत्। भवतः भविष्याय शुभकामना endeavors" इति शमी विराट् विषये अवदत् ।

स्पर्धायाः प्रथमसप्तपारीषु केवलं ७५ धावनाङ्कान् प्रबन्धयित्वा विराट् यदा सर्वाधिकं महत्त्वपूर्णं भवति स्म तदा ५९ कन्दुकयोः ७६ रनस्य स्कोरं कृत्वा षट् चतुष्कद्वयं षट् च कृतवान् तस्य धावनाः १२८.८१ स्ट्राइक रेट् इत्यनेन आगताः ।

विराट् अष्टसु पारीषु १५१ रनेन १८.८७ औसतेन ११२.६८ स्ट्राइक रेट् च कृत्वा एकं पञ्चाशत् रनस्य कृते प्रचलति संस्करणस्य समाप्तिम् अकरोत्

टी-२० विश्वकपक्रीडासु ३५ विराट् ५८.७२ औसतेन १२८.८१ स्ट्राइक रेट् च कृत्वा १५ अर्धशतकं कृत्वा १२९२ रनस्य स्कोरं कृतवान् । तस्य सर्वोत्तमः स्कोरः ८९* अस्ति । सः अस्य स्पर्धायाः इतिहासे सर्वोच्चः रन-स्कोररः अस्ति ।

१२५ टी-२०-क्रीडासु विराट् ४८.६९ औसतेन ४,१८८ धावनाङ्कान्, १३७.०४ स्ट्राइक-रेट् च प्राप्तवान् । सः शतकं ३८ पञ्चाशत् च कृत्वा १२२* इति उत्तमं स्कोरं कृतवान् । सः सर्वकालिकस्य द्वितीय-उच्चतमः रन-गेटर् इति प्रारूपस्य समाप्तिम् करोति ।

रोहितः अपि अष्टसु क्रीडासु २५७ रनेन ३६.७१ इति औसतेन १५६ तः अधिकेन स्ट्राइक रेट् च कृत्वा बल्लेन सह करियर-सर्वश्रेष्ठप्रदर्शनेन प्रतियोगितायाः समाप्तिम् अकरोत् ।तस्य सर्वोत्तमः स्कोरः ९२ आसीत्, प्रतियोगितायां त्रीणि अर्धशतकानि च कृत्वा द्वितीय-उच्चतम रन-गेटर।

रोहितः द्विगुणटी-२० डब्ल्यूसी-विजेतारूपेण निवृत्तः भवति, २००७ तमे वर्षे पुनः युवा अप-एण्ड्-कमिंग-विदुषीरूपेण उपाधिं प्राप्तवान् । १५१ टी-२०-क्रीडासु रोहितः १४० तः अधिकस्य स्ट्राइक-दरेण ३२.०५ औसतेन ४,२३१ रनस्य स्कोरं कृतवान् । रोहितः प्रारूपे अपि प्रमुखः रन-स्कोररः अस्ति ।

मेलने आगत्य भारतं टॉस् जित्वा प्रथमं बल्लेबाजीं कर्तुं विकल्पितवान् । ३४/३ यावत् न्यूनीकृत्य विराट् (७६) अक्षरपटेल् (३१ कन्दुकयोः ४७, एकः चतुः चत्वारि षट् च) ७२ रनस्य प्रतिआक्रमणसाझेदारी भारतस्य क्रीडायां पुनः स्थापिता विराट्-शिवम-दुबे-योः मध्ये ५७ रनस्य स्थापनेन (१६ कन्दुकयोः २७, त्रयः चतुः, एकः षट् च) भारतं २० ओवरेषु १७६/७ इति स्कोरं कृतवान्

एसए-क्लबस्य कृते केशवमहाराजः (२/२३) अनरिच् नॉर्ट्जे (२/२६) च शीर्ष-गेन्दबाजौ आस्ताम् । मार्को जान्सेन्, एडेन् मार्क्राम् च एकैकं विकेटं गृहीतवन्तौ ।

१७७ रनस्य धावनस्य अनुसरणं कृत्वा प्रोटियास् १२/२ यावत् न्यूनीकृतः ततः क्विण्टन् डी कोक् (३१ कन्दुकयोः ३९, चत्वारि सीमाः षट् च) त्रिस्टन् स्टब्स् (२१ कन्दुकेषु ३१, त्रीणि च) इत्येतयोः मध्ये ५८ रनस्य साझेदारी अभवत् चतुर्णां षट् च) एसए पुनः क्रीडायां आनयत् । हेनरिच् क्लासेन् इत्यस्य अर्धशतकं (२७ कन्दुकयोः ५२, द्वौ चतुष्कं पञ्चषट् च) भारतात् क्रीडां दूरीकर्तुं धमकीम् अयच्छत् । परन्तु आर्षदीपसिंहः (२/१८), जसप्रीतबुमराहः (२/२०) हार्दिकः (३/२०) च मृत्युओवरेषु उत्तमं पुनरागमनं कृत्वा २० ओवरेषु एसए १६९/८ यावत् स्थापितवन्तः।

विराट् स्वस्य प्रदर्शनस्य कृते 'क्रीडायाः खिलाडी' इति पुरस्कारं प्राप्तवान् । अधुना २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी-पश्चात् प्रथमं ICC-उपाधिं प्राप्य भारतेन ICC-ट्रॉफी-अनवृष्टिः समाप्तवती अस्ति ।