गङ्गटोक्, सिक्किमस्य मङ्गनमण्डले अविरामवृष्ट्या प्रेरितस्य विशालभूस्खलनेन विनाशः जातः इति कारणेन न्यूनातिन्यूनम् एकः व्यक्तिः मृतः अन्ये पञ्च जनाः लापताः इति गुरुवासरे अधिकारिणः अवदन्।

भूस्खलनेन मार्गाणां खण्डाः अवरुद्धाः, अनेके गृहाणि प्लाविताः वा क्षतिग्रस्ताः वा अभवन्, विद्युत्स्तम्भाः अपि वाहिताः इति ते अवदन्।

मङ्गनस्य पक्षेपक्षेत्रे एकस्य व्यक्तिस्य शवः प्राप्तः, राङ्गरङ्गस्य समीपे अम्बिताङ्गतः त्रयः जनाः, पक्षेपतः अन्ये द्वे च लापता अभवन्।

गेयथाङ्ग-नगरे त्रीणि गृहाणि क्षतिग्रस्ताः, पेन्टोक्-नगरस्य समीपे नम्पथाङ्ग-नगरे अनेके गृहाणि क्षतिग्रस्ताः, मार्गाश्च अवरुद्धाः इति ते अवदन्।

ब्रिंगबोङ्ग-पुलिस-चौकी भूस्खलनेन समीपस्थं अन्यस्मिन् स्थाने स्थानान्तरितम्, संकालान्-नगरस्य सेतुस्य आधारः क्षतिग्रस्तः अभवत्

उत्तरसिक्किमनगरे मोबाईलजालसेवाः प्रभाविताः यतः जिलाप्रशासनेन मङ्गननगरं प्रति राशनसहितं एसडीआरएफदलं प्रेषयितुं अनुरोधः कृतः इति अधिकारिणः अवदन्।

इधर, मंगन जिलाधिकारी हेमकुमार चेत्री ने स्थिति को शमन करने के लिए विभिन्न विभागों के सभी प्रमुखों के साथ तत्काल बैठक आहूया।

मार्गात् मलिनमवशेषं स्वच्छं कर्तुं मङ्गशीला उपाधिमहाविद्यालयस्य समीपे पृथिवीयानं नियोजितम्।

भाजपानेतृणां पेमाखण्डुः शपथग्रहणसमारोहे भागं ग्रहीतुं अरुणाचलप्रदेशे स्थितः सिक्किमस्य मुख्यमन्त्री प्रेमसिंहतामाङ्गः उत्तरजिल्लाप्रशासनेन, पुलिसैः, अन्यविभागानाम् अधिकारिभिः च सह संवादं कृत्वा विनाशस्य शीघ्रं प्रतिक्रियां सुनिश्चितवान्।

तामाङ्ग इत्यनेन विज्ञप्तौ उक्तं यत्, "पीडितानां प्रभावितानां परिवाराणां च कृते पुनर्प्राप्त्यसहायता, अस्थायीनिवासः, मूलभूतानाम् आवश्यकतानां प्रावधानं च सहितं सर्वं सम्भवं समर्थनं प्रदातुं प्रयत्नाः प्रचलन्ति।

"राज्यसर्वकारः अस्याः दुर्भाग्यपूर्णघटनायाः पीडितानां सह दृढतया तिष्ठति, शोकग्रस्तपरिवारानाम्, भूस्खलनेन प्रभावितानां विस्थापितानां च सर्वेषां कृते अत्यन्तं समर्थनं प्रतिज्ञायते" इति सः अवदत्।

सः शीघ्रमेव राज्यं प्रत्यागमिष्यति यत् सः उद्धार-राहत-कार्यक्रमस्य व्यक्तिगतरूपेण निरीक्षणं करिष्यति।