वी.एम.पी.एल

नोएडा (उत्तरप्रदेश) [भारत], १ जुलै : प्रतिष्ठितः एएएफटी महोत्सवः लघु-डिजिटल-चलच्चित्रस्य, नोएडा-चलच्चित्र-नगरस्य मरवाह-स्टूडियो-स्थले स्वस्य स्मारकीयं १२० तमे संस्करणं भव्यतया आचरितवान् सिनेमा परिदृश्ये योगदानेन प्रसिद्धः अयं कार्यक्रमः लघुचलच्चित्रस्य शक्तिं प्रभावं च निरन्तरं प्रकाशयति ।

"लघुचलच्चित्रम् - केवलं कतिपयेषु निमेषेषु एव, ते भावानाम् उद्दीपनं कर्तुं, विचारान् उत्तेजितुं, स्थायिप्रभावं च त्यक्तुं शक्नुवन्ति" इति एएएफटी-लघु-डिजिटल-चलच्चित्र-महोत्सवस्य अध्यक्षः डॉ. संदीप-मरवाहः स्वस्य उद्घाटन-भाषणस्य समये टिप्पणीं कृतवान् चलचित्रं, दूरदर्शनं, माध्यमं, कला, संस्कृतिः च इत्यादिभिः विविधपृष्ठभूमिभ्यः उत्साहीभिः परिपूर्णः जाम-युक्तः सभागारः महोत्सवस्य दूरगामी प्रभावस्य प्रमाणरूपेण स्थितवान्

अस्य अवसरस्य ऐतिहासिकं महत्त्वं प्रकाशयन् डॉ. मारवाहः अपि अवदत् यत्, "अद्य वयं विश्वविक्रमं निर्मामः, अत्र सर्वे च लिखितस्य इतिहासस्य भागः सन्ति। एषः एव एकमात्रः उत्सवः अस्ति यः स्वस्य १२० तमे संस्करणं प्राप्तवान्, यः वर्षे चतुर्वारं भवति, तथा च एकमात्रः यः १०० देशेभ्यः ३,५०० निर्देशकेभ्यः १५,००० तकनीकिभ्यः च विगत ३० वर्षेषु स्वस्य प्रथमचलच्चित्रं प्रदर्शयितुं मञ्चं प्रदाति स्म” इति ।

प्रख्याताः अतिथयः गणमान्यजनाः च : प्यालेस्टाइनस्य दूतावासस्य मीडियासल्लाहकारः डी.आर. लेखकः, लेखकः, पत्रकारः, परोपकारी, लण्डन्-कौशलविकास-सङ्गठनस्य मुख्यकार्यकारी-सह-संस्थापकः च डॉ. परिन् सोमानी इत्यनेन कलाक्षेत्रे महोत्सवस्य योगदानस्य प्रशंसा कृता कुमार राकेशः वरिष्ठ पत्रकारः महोत्सवस्य यात्रायाः सम्मोहकं कथनं कृतवान् ।

आईसीएमईआई इत्यस्य चलच्चित्रनिर्माता महासचिवः च अशोक त्यागी इत्यनेन युवाप्रतिभानां पोषणार्थं डॉ. संदीपमरवाहस्य अथकप्रयत्नस्य प्रशंसा कृता। अग्निबल एवं बचावसेवाविभागस्य महानिदेशकः तथा केरलगृहरक्षकस्य महानिदेशकः आईपीएसः डॉ. संजीब पटजोशी इत्यनेन सृजनशीलतायाः पोषणार्थं एतादृशानां मञ्चानां महत्त्वे बलं दत्तम्। भाजपा राष्ट्रीय मीडिया पैनल सदस्या, सेंसर बोर्ड सदस्या च रोचिका अग्रवाल इत्यनेन महोत्सवस्य उपक्रमेषु स्वस्य मार्गदर्शनं समर्थनं च प्रदत्तम्। अखिल भारतीय व्यापारी संघ के राष्ट्रीय उपाध्यक्ष सत्य भूषण जैन ने इस आयोजन पर आशीर्वाद प्रदान किया।

शो इत्यस्य औपचारिकप्रक्षेपणस्य अनन्तरं केषाञ्चन उत्तमानाम् लघुचलच्चित्राणां प्रदर्शनं कृतम्, यत्र प्रेक्षकान् मोहितवन्तः कथाः शैल्याः च विविधाः सङ्ग्रहाः प्रदर्शिताः

एएएफटी-संस्थायाः डीनः, महोत्सवनिदेशकः च योगेशमिश्रेण हृदयस्पर्शी धन्यवादेन कार्यक्रमस्य समापनम् अभवत्, येन सर्वेषां प्रतिभागिनां समर्थकानां च प्रयत्नाः स्वीकृताः ये एतत् माइलस्टोन्-कार्यक्रमं सम्भवं कृतवन्तः |.