नवीदिल्लीनगरस्य केन्द्रीयमन्त्री अश्विनीवैष्णवः बुधवासरे अवदत् यत् एआइ-विनियमानाम् विषये चर्चाः प्रचलन्ति, राजनैतिकसहमतिः आवश्यकी भविष्यति।

सूचनाप्रौद्योगिकी-विद्युत्-मन्त्री अपि अवदत् यत् समाजस्य सर्वेषां वर्गानां कृत्रिमबुद्धेः (AI) खतरान् क्षमता च पूर्णतया अवगन्तुं आवश्यकम्।

"...तदा एव अस्माभिः कानूनीकार्याणां समीपं ग्रहीतव्यम्" इति सः 'ग्लोबल इण्डियाएआइ शिखरसम्मेलनस्य' पार्श्वे पत्रकारैः सह अवदत्।

भारतस्य एआइ विषये नियमनं, गार्डरेल् च उत्कीर्णं कर्तुं समयरेखायाः विषये पृष्टः मन्त्री उक्तवान् यत् यद्यपि चर्चाः प्रचलन्ति तथापि राजनैतिकसहमतिः आवश्यकी भविष्यति।

"चर्चाः प्रचलन्ति... तदर्थं राजनैतिकसहमतिः आवश्यकी" इति सः अवदत्।

आयोजने वदन् इलेक्ट्रॉनिक्स-आइटी-राज्यमन्त्री जितिनप्रसादा भारतं एआइ-नवाचारस्य अग्रणीः इति प्रतिपादितवान्।

सः अवदत् यत् एआइ विषये वैश्विकसाझेदारी इत्यस्य परिषद् अध्यक्षत्वेन भारतं एआइ इत्यस्य अग्रेसरणं लोकतान्त्रिकं च कर्तुं स्वस्य प्रतिबद्धतां, तत्सम्बद्धान् लाभान् च नैतिकरूपेण उत्तरदायित्वपूर्वकं च सुदृढां कुर्वन् अस्ति।

प्रसादः अवदत् यत् भारतस्य दृष्टिः "भारते एआइ-इत्येतत्" "एआइ-इत्येतत् भारतस्य कृते कार्यं कर्तुं" च अस्ति ।

सः स्वास्थ्यसेवा, कृषिः, शिक्षा च इत्यादिषु प्रमुखक्षेत्रेषु समस्यानां, चुनौतीनां च समाधानार्थं एआइ-इत्यस्य समाधानं विकसितुं सहकारिप्रयत्नानाम् आह्वानं कृतवान्