चथुन्नी स्वपत्न्या, पुत्रीद्वयं च त्यक्तवान् अस्ति ।

१९६० तमे १९७० तमे दशके सुप्रसिद्धः रक्षकः चथुन्नी १९७३ तमे वर्षे कुआलालम्पुरनगरे मेर्डेकाप्रतियोगितायां भारतीयदलस्य सदस्यः आसीत् । सः राष्ट्रियदलस्य कृते षट् मेलनानि क्रीडितवान् ।

घरेलुपदकक्रीडायां सः सिकन्दराबाद-नगरस्य ईएमई-केन्द्रस्य, गोवा-नगरस्य वास्को-क्लबस्य, मुम्बई-नगरस्य ओर्के-मिल्स्-इत्यस्य च कृते क्रीडति स्म । सन्तोष-ट्रॉफी-कृते राष्ट्रिय-फुटबॉल-प्रतियोगितायां सः सेवा-सङ्घस्य कृते क्रीडति स्म ।

"चथुन्नी एकः विश्वसनीयः रक्षकः आसीत्, अनन्तरं च एकः शीर्षस्तरीयः प्रशिक्षकः आसीत्। अस्मिन् दुःखसमये अहं तस्य परिवाराय हार्दिकं शोकं प्रकटयामि" इति एआइएफएफ-अध्यक्षः कल्याणचौबे अवदत्।

परवर्तीषु वर्षेषु चथुन्नी प्रशिक्षणं कृतवान्, केरलसन्तोषट्रॉफीपक्षः, केरलपुलिसः, एफसीकोचिन्, मोहुनबागनः, सालगाओकारएफसी, डेम्पोस्पोर्ट्स्क्लबः, चर्चिल ब्रदर्स् च इत्यादीनां कतिपयैः दलैः सह कार्यकालं यावत् कार्यं कृतवान्

एआइएफएफ-सङ्घस्य कार्यवाहकः महासचिवः एम सत्यनारायणः अवदत् यत्, "टी.के.चथुन्नी स्वसमयस्य प्रतिष्ठितः फुटबॉलक्रीडकः आसीत्, सः स्वस्य प्रशिक्षणेन परवर्तीनां पीढीनां फुटबॉलक्रीडकान् प्रेरयति स्म । तस्य मृत्युः भारतीयपदकक्रीडायां शून्यतां जनयति स्म