परन्तु तेभ्यः गोलाजो एफसी इत्यनेन वास्तविकपरीक्षा दत्ता, ततः ४९ तमे मिनिट् मध्ये पीसी लालरुअत्साङ्गं विना अन्यस्य केभ्यः अतिरिक्तसमयविजेता अभवत्, उपाधिं मुद्रयितुं। द्विवारं नियमितसमये कोर्बेट् अग्रतां प्राप्तवान् आसीत्, परन्तु गोलाजो प्रत्येकं समये पुनः क्रन्दति स्म । परन्तु यदा पृष्ठस्तम्भे सादे दृष्टौ निगूढः किशोरः सनसनी लालरुआत्सङ्गः प्रतीकस्वामी इत्यस्य इञ्च-परफेक्ट् क्रॉस् परिवर्तयितुं स्खलितः तदा अन्यस्य पुनरागमनस्य समयः नासीत्

एआइएफएफ-प्रतियोगितायां विजयं प्राप्य प्रथमः उत्तराखण्डपक्षः अभवत्, ए.आइ.एफ.एफ. लालरुअत्साङ्गस्य १७ गोलानि, यत् कोर्बेट् इत्यनेन कृतस्य कुलस्य तृतीयाधिकं गोलानि सन्ति, येन सः गोल्डन् बूट् इति पुरस्कारं प्राप्तवान् ।

"अस्माकं चॅम्पियनशिप-सफलतायाः कुञ्जी अस्माकं खिलाडयः गुणवत्ता, अस्माकं सकारात्मकं मनोवृत्तिः, सम्यक् सज्जता च आसीत् । कोर्बेट् एफसी-संस्थायां अस्माकं कृते एषा उल्लेखनीया उपलब्धिः अस्ति । अस्माकं समर्पणं, सामूहिककार्यं, दृढनिश्चयं च प्रतिबिम्बयति" इति रिजवान् अजोडत्

कोर्बेट् अक्षरशः तेषां चॅम्पियनत्वस्य मार्गे प्रत्येकं प्रकारस्य आव्हानस्य सामनां कृतवान् । यदि अन्तिमपक्षः तेषां धैर्यस्य परीक्षा आसीत् तर्हि अम्बेलिम्विरुद्धे सेमीफाइनल्-क्रीडायां केचन हृदय-मुख-क्षणाः उत्पन्नाः यदा केवलं १० निमेषाः अवशिष्टाः आसन् तदा तेषां ६-२ अग्रता ६-५ यावत् कटिता, तेषां कृते स्क्रैप्-करणं कर्तव्यम् आसीत् अन्तिमरेखापर्यन्तं । अन्तिम-उत्सवस्य अनन्तरं सम्भवतः अधिकं भावुकाः सीटी-समये वन्य-उत्सवाः सर्वं बोधयन्ति स्म ।

सेमीफाइनल्पर्यन्तं च ते फुटबॉल-क्रीडाङ्गणे शुद्धं वर्चस्वं उत्क्षिप्तवन्तः । पूर्वविजेतानां दिल्ली एफसी इत्यस्य ११-१ इति स्कोरेन ध्वंसनं, न्येनशेन् एफसी इत्यस्य ९-० इति स्कोरेन प्रहारः, क्लासिकफुटबॉल एकेडमी इत्यस्य अष्टौ, मिललाट् एफसी इत्यस्य षट्, स्पोर्ट्स् ओडिशा इत्यस्य पञ्च च अतीतः। रिजवानस्य सेनायाः निरोधः नासीत् ।

"अस्माकं द्विसप्ताहात्मकः शिबिरः अस्माकं रणनीत्याः सूक्ष्मरूपेण सुधारं कर्तुं साहाय्यं कृतवान्। वयं प्रतिद्वन्द्वीनां सामर्थ्यं दुर्बलतां च आधारीकृत्य प्रत्येकं मेलनं योजनां कृतवन्तः। वयं अस्माकं त्रुटिभ्यः शिक्षितवन्तः, निरन्तरं च सुधारं कृतवन्तः। अन्ते मम सङ्गणकस्य सहचरैः सह उत्सवः करणं स्मृतिः अस्ति यत् अहं सदा करिष्यामि पोषयतु" इति रिजवानः अवदत् ।

सर्वेषु आयोजनं १५ दिवसेषु प्रसारितम् आसीत् यस्मिन् काले ४३ मेलनानि क्रीडितानि येषु ३८६ गोलानि अभवन् । एतत् अभिलेखं गत्वा एआइएफएफ फुट्सल् क्लब चॅम्पियनशिप २०२३-२४ बहिः बहिः सफलता आसीत् । क्रमेण देशे पादं प्राप्यमाणस्य फुटबॉलक्रीडायाः उत्सवः ।