चेन्नै (तमिलनाडु) [भारत], तमिलनाडु मुख्यमन्त्री एम.के. स्टालिनः बुधवासरे राज्यसभायां प्रस्तावम् अयच्छत् यत् केन्द्रसर्वकारेण तत्क्षणं जनगणनाकार्यं आरभ्यत इति आग्रहः कृतः, एआइएएमडीके-नेता सी विजयबस्करः बुधवासरे जनगणनायाः कृते दलस्य समर्थनं प्रकटितवान् परन्तु कल्लाकुरिचि-नगरस्य जनानां वकालतुं ते तस्य बहिष्कारं कुर्वन्ति इति उक्तवान्।

उल्लेखनीयं यत् कल्लाकुरिचि-जिल्लाजिल्हाधिकारस्य अनुसारं कल्लाकुरिचि-हुच-दुःखदघटनायाः कारणेन ६१ जनानां प्राणाः गताः सन्ति । सम्प्रति शासकीयकल्लाकुरिचिचिकित्सामहाविद्यालये तथा चिकित्सालये ९१ जनाः चिकित्सां कुर्वन्तः सन्ति तथा च शासकीयकल्लाकुरिचिचिकित्सामहाविद्यालये तथा चिकित्सालये ३२ जनानां मृत्युः अभवत् ।

संवाददातृभिः सह सम्भाषणं कुर्वन् विजयबस्करः अवदत् यत्, "वक्ता अवदत् यत् अद्य ते यस्य सामुदायिकजनगणनायाः विषये वदन्ति तस्य बहिष्कारं कुर्मः, परन्तु तत् किमपि न अस्ति। अस्माकं विपक्षस्य नेता (LoP) पूर्वस्मिन् एआइएडीएमके शासने स्पष्टतया उक्तवान् यत्, यत् भिन्न-भिन्न-समुदाय-दलानां बहु प्रतिनिधित्वम् आसीत्” इति ।

सः अपि अवदत्, "वास्तवतः सेवानिवृत्तन्यायाधीशः कुलसेकरणस्य अधीनं एदप्पादी के.पलानीस्वामी (तमिलनाडु एलओपी) इत्यनेन केवलम् एतदर्थं समितिः निर्मितवती। वयं स्पष्टतया तदर्थं स्मः। केवलं कल्लाकुरिचि-नगरस्य जनानां स्वरः भवितुं वयं एतस्य बहिष्कारं कृतवन्तः।" ."

ततः पूर्वं पलानीस्वामी, एआइएडीएमके-विधायकाः च सम्पूर्णे विधानसभासत्रे निलम्बिताः आसन् । बुधवासरे तमिलनाडुविधानसभायां पारितस्य प्रस्तावस्य अनन्तरं एतत् निलम्बनं कृतम्।

एआइएडीएमके-विधायकाः कल्लाकुरिचि-हूच-दुःखद-घटनायाः विषये डीएमके-सर्वकारस्य विरुद्धं नारा-प्रवर्तनं कृत्वा मुख्यमन्त्री एम.के. स्टालिन।

तमिलनाडु-सभापतिः एम. अप्पवुः एआइएडीएमके-विधायकानां निष्कासनस्य आदेशं दत्तवान् ये विधानसभायाः कार्यवाहीम् बाधितवन्तः। विधायकाः प्रश्नोत्तरसत्रस्य स्थगनस्य आग्रहं कृतवन्तः आसन्, दुःखदघटनायाः विषये नारां च निरन्तरं प्रसारयन्ति स्म।

सभापतिः अप्पवुः अवदत् यत्, "सभायां बहवः महत्त्वपूर्णाः विषयाः चर्चां कर्तुं प्रवृत्ताः सन्ति। जातिगणनासंकल्पः पारितव्यः अस्ति। सीएम इत्यनेन अपि अनुभूतं यत् विपक्षः अस्य भागः भवितुमर्हति। अतः, सीएम हस्तक्षेपं कृत्वा एआइएडीएमके विधायकानां निलम्बनं न कर्तुं अनुरोधं कृतवान् सम्पूर्णसत्रस्य कृते यथा नियमः ५६ एआइएडीएमके इत्यनेन स्थगनस्य प्रस्तावः दत्तः परन्तु ते मम वचनं श्रोतुं सज्जाः न सन्ति।

इत्थं एआइएडीएमके स्वस्य आधिकारिकं एक्स-हन्डलं गृहीत्वा राज्यसर्वकारं लक्ष्यं कृत्वा अवदत्, "राज्यसर्वकारस्य जाति-वार-जनगणना-करणस्य पूर्णः अधिकारः अस्ति। परन्तु अद्यत्वे जनानां समस्याः च्छादयितुं विक्रवण्डी-उप- निर्वाचनं कृत्वा केन्द्रसर्वकारेण जाति-वार-जनगणना तात्कालिकरूपेण ग्रहीतुं निर्णयः कृतः अस्ति।"

अन्यस्मिन् पोस्ट् मध्ये उक्तं यत्, "यदा अखिलभारतीय अन्ना द्रविडा मुनेत्रकझगमः सत्तां प्राप्तवान् तदा विभिन्ननेतृणां आग्रहं स्वीकृत्य २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के जाति-वार-जनगणनायाः आदेशं दत्त्वा तस्यैव कृते कार्यं आरब्धवान् । परन्तु ततः परं... शासनस्य परिवर्तनं कृत्वा डीएमके-सर्वकारेण अवधिः न विस्तारिता, ते च अधुना कार्यं कुर्वन्ति।"