नवीदिल्ली, उरावी टी तथा वेज लैम्प्स् लिमिटेड् इत्यनेन बुधवासरे उक्तं यत् तेन विद्युत्प्रणालीषु रक्षासाधननिर्मातृकम्पनीयां एसकेएल (इण्डिया) प्राइवेट् लिमिटेड् इत्यस्य ५५ प्रतिशतं यावत् भागं प्रायः २० कोटिरूप्यकेण प्राप्तुं सहमतिः कृता अस्ति।

मोटरवाहन-गृहेषु अनुप्रयोगेषु प्रमुखः एलईडी-दीपनिर्माता, एकस्मिन् वक्तव्ये उक्तवान् यत्, विद्यमानप्रवर्तकानाम् एकस्मात् अधिकेषु भागेषु एसकेएल-इण्डिया-संस्थायाः ५५ प्रतिशतं यावत् भागं कुल-२०.१ कोटिरूप्यकाणां विचारेण अधिग्रहीतं करिष्यति।

कम्पनी एसकेएल इण्डिया प्रवर्तकैः सह प्रथमपक्षे ४३.९१ प्रतिशतं भागं, द्वितीयपक्षे अपरं ६.१ प्रतिशतं, तदनन्तरं शेषभागं च प्राप्तुं सम्झौतां कृतवती इति वक्तव्ये उक्तम्।

प्रथमखण्डस्य समाप्तेः २४ मासाभ्यन्तरे एषः सौदाः सम्पन्नः भविष्यति इति तया उक्तम्।

“कम्पनी रक्षाक्षेत्रे उद्यमं कुर्वती अस्ति। एसकेएल इण्डिया स्वस्य उद्योगे स्थापितः खिलाडी अस्ति यः उचितमूल्याङ्कने अधिग्रहणाय उपलभ्यते” इति उरावि टी एण्ड् वेड्ज् लैम्प्स् इत्यनेन वक्तव्ये उक्तम्।

एसकेएल इण्डिया विद्युत्प्रणालीनां, तत्सम्बद्धानां उपकरणानां, विशेषप्रयोजनरक्षासाधनानाञ्च परिकल्पने निर्माणे च संलग्नम् अस्ति ।

२०२३-२४ वित्तवर्षे कम्पनी २०.२ कोटिरूप्यकाणां राजस्वं प्राप्तवती ।

कम्पनी स्वग्राहकानाम् आवश्यकतानां पूर्तये समाधानस्य डिजाइनं कर्तुं नवीनतमसाधनानाम्, 3D सॉफ्टवेयरस्य च उपयोगं करोति । एतत् अधिकतया घरेलुग्राहकानाम् आवश्यकतां पूरयति ।

उरावी गरमागरम-वेज-आधारित-वाहन-दीपानां निर्माता आपूर्तिकर्ता च अस्ति, यत्र २०२३-२४ वित्तवर्षे कुल-आयस्य २३ प्रतिशतं वृद्धिः ४२.६८ कोटिरूप्यकाणि अभवत्