वरिष्ठनेता सोमवासरे एकस्मिन् साक्षात्कारे उक्तवान् यत्, "अहं विधानसभानिर्वाचनं न प्रतिस्पर्धयामि। अहं तस्मिन् विषये सर्वथा स्पष्टः अस्मि। अहं मम दलस्य साहाय्यं करिष्यामि, अहं अभियानस्य नेतृत्वं करिष्यामि, परन्तु अहं केन्द्रशासकस्य विधानसभायां न प्रविशामि ज एण्ड के।"

उमर अब्दुल्लाः लोकसभानिर्वाचने उपत्यकायाः ​​बारामुल्लानगरस्य कारागारस्थः पूर्वविधायकः अभियंता रशीदः, यः निर्दलीयपक्षस्य नामाङ्कितः आसीत्, तस्य समीपे पराजितः अभवत् । पूर्वमुख्यमन्त्रिणः अपेक्षया रशीदः २.२० लक्षं अधिकं मतं प्राप्तवान् ।

एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उमर अब्दुल्ला अपि शोकम् अकरोत् यत् भाजपा एनडीए-सहयोगिभ्यः किमपि प्रमुखं विभागं न दत्तवती।

“मोदी ३.० मन्त्रालये एनडीए-साझेदाराः स्वस्य न्याय्यभागाय दबावं कुर्वन्ति इति सर्वासु चर्चासु स्पष्टतया सत्तायाः गलियारेषु तेषां बहु प्रभावः नास्ति |. मित्रराष्ट्रेभ्यः दत्तानि विभागानि अवशिष्टानि सन्ति यतोहि भाजपा तेषां कृते किमपि सार्थकं न त्यक्तवती। भवान् स्वस्य तलस्य डॉलरस्य शर्तं स्थापयितुं शक्नोति यत् अध्यक्षलोकसभापदं भाजपायाः सह अपि तिष्ठति" इति सः पोस्ट् कृतवान्।