नवीदिल्ली [भारत], अभिनेता रामचरणः तस्य पत्नी उपासना कामिनेनी कोनिडेला च स्वपुत्रीं क्लिन् कारा कोनिडेला प्रथमजन्मदिनम् आचरन्ति।

उपासना हृदयस्पर्शी सन्देशेन, नॉस्टेल्जिक-वीडियो-द्वारा च अस्य अवसरस्य स्मरणार्थं सामाजिक-माध्यमेषु गतवती ।

उपासना पुनः एकं मार्मिकं विडियो साझां कृतवती यस्मिन् क्लिन् कारा इत्यस्य जन्मनः नामकरणसमारोहस्य च क्षणाः दृश्यन्ते, यत् मूलतः रामचरणेन गतवर्षे उपासनायाः जन्मदिने प्रकाशितम् आसीत्।

उपासना स्वस्य शीर्षके स्वस्य आनन्दं प्रकटितवती यत्, "सर्वतोऽपि प्रथमजन्मदिनस्य शुभकामना, मम प्रियः क्लिन् कारा कोनिडेला। भवन्तः अस्मान् सम्पूर्णं कुर्वन्ति। अस्माकं जीवने एतावत् आनन्दं सुखं च आनयितुं धन्यवादः। अहम् एतत् भिडियो कोटिवारं दृष्टवान्।

https://www.instagram.com/p/C8aRY5BSlnw/

२०१२ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के भव्यसमारोहे विवाहस्य ११ वर्षाणां अनन्तरं क्लिन् कारा इत्यस्य स्वागतं कृतवन्तौ दम्पती । तस्याः जन्मतः आरभ्य रामचरणः उपासना च सामाजिकमाध्यमेषु स्वपुत्र्याः झलकेन प्रशंसकान् आनन्दितवन्तौ।

इदानीं कार्यमोर्चे रामचरणः 'गेम चेंजर' इत्यस्य प्रदर्शनस्य सज्जतां कुर्वन् अस्ति, यस्मिन् कियारा आडवाणी अपि अभिनयति।

चलच्चित्रस्य कथा भारतीयप्रशासनिकसेवायाः (IAS) अधिकारीणः परितः परिभ्रमति यः सर्वकारस्य कार्यप्रणालीं परिवर्तयितुं निष्पक्षनिर्वाचनानां वकालतम् कृत्वा भ्रष्टराजनेतृणां विरुद्धं युद्धं कर्तुं प्रयतते

रामः कियारा च पूर्वं बोयापतिश्रीनुस्य २०१९ तमे वर्षे निर्मिते चलच्चित्रे विनयविधेयरामे मिलित्वा कार्यं कृतवन्तौ । एस शङ्करः अस्य चलच्चित्रस्य निर्देशनं कृतवान् अस्ति ।

तदतिरिक्तं रामचरणः स्वस्य १६ तमे चलच्चित्रे जान्हवीकपूरेन सह पर्दास्थानं साझां कुर्वन् अपि दृश्यते, यस्य शीर्षकं नास्ति तथा च #RC16 इति उच्यते।

अद्यैव हैदराबादनगरे पूजासमारोहेण चलच्चित्रस्य विमोचनं कृतम् । बुची बाबू सना इत्यनेन निर्देशितस्य तेलुगु-चलच्चित्रस्य आरम्भः राष्ट्रियपुरस्कारविजेता उपेना-इत्यनेन सह अभवत्, हिन्दी-तमिल-मलयालम्-कन्नड-भाषासु अपि प्रदर्शितं भविष्यति

कन्नडभाषायाः सुपरस्टार शिवराजकुमारः अपि अभिनयति अस्मिन् चलच्चित्रे जान्हवीकपूरः महिलानायिकारूपेण अभिनयति । ए.आर.रहमानः चलच्चित्रस्य सङ्गीतस्य रचनां करिष्यति ।