बेङ्गलूरु, समीपस्थस्य रामनगरामण्डलस्य नाम ‘बेङ्गलूरु दक्षिण’ इति नामकरणस्य प्रस्तावः पुनः वाष्पं प्राप्तवान्, कर्नाटकस्य उपमुख्यमन्त्री डी के शिवकुमारस्य नेतृत्वे मंगलवासरे प्रतिनिधिमण्डलेन मुख्यमन्त्री सिद्धारमैया सह मिलित्वा पिचम् उत्थापयितुं ज्ञापनपत्रं प्रदत्तम्।

जदयू-नेता अधुना केन्द्रीयमन्त्री एच् डी कुमारस्वामी जदयू-भाजपा-गठबन्धनस्य मुख्यमन्त्री आसीत्, यदा रामनगरमण्डलस्य निर्माणं २००७ तमे वर्षे अगस्तमासे अभवत् ।

कुमारस्वामी पूर्वं धमकीम् अयच्छत् यत् यदि कर्णाटकसर्वकारः मण्डलस्य नामान्तरणस्य प्रस्तावस्य अग्रे गन्तुं निश्चयं करोति तर्हि मृत्युपर्यन्तं उपवासं करिष्यति इति।

रामनगरमण्डलं कुमारस्वामी-राजनैतिक-क्षेत्रम् अस्ति यतः सः रामनगर-चन्नापट्टना-विधानसभा-खण्डयोः प्रतिनिधित्वं कृतवान्, अपि च अस्य क्षेत्रस्य सांसदः आसीत्

कुमारस्वामी इत्यस्य मण्ड्यातः लोकसभानिर्वाचनानन्तरं आवश्यकस्य चन्नपट्टनाविधानसभा उपनिर्वाचनात् पूर्वं अस्य प्रस्तावस्य महत्त्वं प्राप्तम् अस्ति।

जिल्लाप्रभारीमन्त्री रामलिंगरेड्डी, बेङ्गलूरुग्रामीणसांसदः डी के सुरेशः, अनेके काङ्ग्रेसविधायकाः, मण्डलस्य पूर्वविधायकाः च सन्ति इति प्रतिनिधिमण्डलेन इतः प्रायः ५० कि.मी दूरे स्थितं रामनगरनगरं नामान्तरितस्य मण्डलस्य मुख्यालयरूपेण एव तिष्ठतु इति अपि प्रस्तावः कृतः।

"रामनगर-मगदी-कनकपुर-चन्नापट्टन-हरोहल्ली-तालुकेषु जनानां मध्ये एतादृशी भावना वर्तते यत् बेङ्गलूरु-नगरस्य अन्तर्राष्ट्रीय-प्रतिष्ठा, सार्वभौमत्वं, प्रतिष्ठा च तेषां तालुकानाम् अपि उपलब्धा भवेत् तथा च अस्माकं चिन्तनम् अपि" इति शिवकुमारः अन्ये च प्रतिनिधिमण्डलस्य सदस्याः, ये सन्ति ज्ञापनपत्रे हस्ताक्षरकर्तारः इति उक्तवन्तः।

"अतः एतैः तालुकैः युक्तस्य वर्तमानस्य रामनगरनगरमण्डलस्य नाम परिवर्तनं करणीयम्, रामनगरतालुकं च तस्य मुख्यालयः इति घोषितव्यम्" इति ते अवदन्।

मण्डलस्य निवासी शिवकुमारः गतवर्षे अपि रामनगरमण्डलस्य नामकरणं बेङ्गलूरु दक्षिण इति योजनायाः विषये उक्तवान् आसीत्, येन सः ‘ब्राण्ड् बेङ्गलूरु’ इत्यस्य प्रभावः समीपस्थेषु लघुनगरेषु भविष्यति इति आशास्ति।

मुख्यमन्त्रीं मिलित्वा पत्रकारैः सह भाषमाणः शिवकुमारः अवदत् यत् एषः प्रस्तावः मन्त्रिमण्डलस्य समक्षं "विमर्शं कर्तुं निर्णयं च कर्तुं" स्थापितः भवितुम् अर्हति इति।

"वयं सर्वे बेङ्गलूरुमण्डलस्य स्मः -- बेङ्गलूरुनगरात्, डोड्डबल्लापुरा, देवनाहल्ली, होस्कोटे, रामनगरा, चन्नापट्टना, कनकपुरा, मगदी -- तकनीकीरूपेण प्रशासनं च मनसि कृत्वा पूर्वं परिवर्तनं पुनर्गठनं च बेङ्गलूरु ग्रामीणमण्डलं तथा बेङ्गलूरु शहरीमण्डलं इति रूपेण कृतम्, तथा च पश्चात् तस्य भागः रामनगरमण्डलं कृतम्" इति सः अवदत् ।

रामनगरमण्डलं यथा वर्तते तथा एव तिष्ठति यत्र रामनगरा मुख्यालयः अस्ति, परन्तु मण्डलस्य नाम बेङ्गलूरु दक्षिण इति परिवर्तयिष्यते इति राज्यस्य काङ्ग्रेसप्रमुखः अपि शिवकुमारः अवदत्।

"सर्वं विश्वं बेङ्गलूरुनगरं पश्यति" इति सः अवदत् । "अस्माकं मण्डलस्य मूलनाम अवधारणं कर्तुम् इच्छितम् आसीत्, अतः मण्डलस्य नेतारः चर्चां कृत्वा मम नेतृत्वे मुख्यमन्त्रीं प्रति प्रतिनिधित्वं दत्तवन्तः यत् तस्य नामकरणं बेङ्गलूरु दक्षिणमण्डलम् इति करणीयम्। एतेन रामनगरा, चन्नापट्टना, कनकपुरा, मगदी च विकासस्य दृष्ट्या सहायता भविष्यति।" , उद्योगाः, सम्पत्तिमूल्यं।"

रामनगरनगरे वा तुमाकुरुनगरे वा नगरस्य कृते द्वितीयविमानस्थानकस्य सम्भावनायाः विषये प्रतिवेदनानां विषये प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यत् "तदर्थं तान्त्रिकप्रतिवेदनम् आगन्तुं भवति। अस्माभिः २०३२ तमवर्षपर्यन्तं तत् सज्जं कर्तव्यं भविष्यति। आधारभूतसंरचनाविकासः मन्त्री एम बी पाटिल् प्रस्तावान् पश्यति, सर्वेक्षणं प्रचलति...."

पूर्वं डोड्डबल्लापुरा, नेलामङ्गला, येलाहंका, देवनाहल्ली, अनेकल, बेङ्गलूरु दक्षिण, बेंगलुरु पूर्व, होस्कोटे, रामनगरा, मगडी, कनकापुरा, चन्नापट्टना तालुकाः बेङ्गलूरुमण्डलस्य भागाः आसन् इति अवलोक्य ज्ञापनपत्रे उक्तं यत्, १९८६ तमे वर्षे नूतनं बेङ्गलूरु ग्रामीणमण्डलं घोषितम् यस्मिन् दोड्डबल्लापुरं नेलमङ्गलादेवनहल्लीं होस्कोटे चन्नपतनं रामनगरमगदीं कनकपुरं च।

२००७ तमे वर्षे डोड्डबल्लापुरं केन्द्ररूपेण स्थापयित्वा बेङ्गलूरुग्रामीणमण्डलस्य पुनर्गठनं कृतम् यस्मिन् होसाकोटे, नेलामङ्गला, देवनाहल्ली; तथा मगदी, कनकपुर, चन्नपत्ना, रामनगरनगर च युक्तं पृथक् रामनगरमण्डलं निर्मितम्, यत्र रामनगरं मुख्यालयः आसीत् ।