जम्मू, निर्वाचनआयोगस्य आँकडानुसारं उधमपुर तथा जम्मू लोकसभा निर्वाचनक्षेत्रेषु मतदानस्य कुलवैधमतस्य न्यूनतमं षष्ठभागं न प्राप्तुं असफलतायाः कारणेन पूर्वमन्त्रीसहिताः ८८ प्रतिशताधिकाः अभ्यर्थिनः सुरक्षानिक्षेपं हारितवन्तः।

उभौ आसनौ भारतीयजनतापक्षेण तृतीयवारं क्रमशः विजयः प्राप्तः।

मतदाताभिः उपर्युक्तेषु (NOTA) विकल्पेषु कश्चन अपि केन्द्रीयमन्त्री जितेन्द्रसिंहः (उधमपुरः) जुगलकिशोरशर्मा (जम्मू) च धारितयोः निर्वाचनक्षेत्रयोः अधिकांशप्रत्याशिनां संख्यां न अतिक्रान्तवान् ये स्वकाङ्ग्रेसप्रतिद्वन्द्विनः पूर्वमन्त्रिणः च चौधरीलालसिंहं रमणं च पराजितवन्तः भल्ला १,२४,३७३ मतभेदेन १,३५,४९८ मतैः च ।

लालसिंहस्य ४,४६,७०३ मतानाम् विरुद्धं केन्द्रीयमन्त्री ५,७१,०७६ मतं प्राप्तवान् ।

पूर्वमन्त्री, डेमोक्रेटिकप्रोग्रेसिव् आजादपार्टी (डीपीएपी) इत्यस्य उपाध्यक्षः च गुलाम मोहम्मद सरूरी दूरस्थतृतीयस्थाने आसीत्, केवलं ३९,५९९ मतं प्राप्तवान् च।

अधिकारिणां मते सरूरी मैदानस्य अन्यैः नवभिः अभ्यर्थिभिः सह निर्वाचनक्षेत्रे मतदानस्य कुलवैधमतस्य न्यूनतमं षष्ठभागं न प्राप्तवान् इति कारणेन स्वस्य सुरक्षानिक्षेपं जप्तवान् अस्ति।

उधमपुर-निर्वाचनक्षेत्रे १२,९३८ मतदातारः नोटा-विकल्पस्य उपयोगं कृतवन्तः, यत् १९ एप्रिल-दिनाङ्के प्रथमचरणस्य मतदानं कृत्वा ६८ प्रतिशताधिकं मतदातानां मतदानं पञ्जीकृतम्।

अन्येषु नवसु अभ्यर्थिषु कोऽपि चतुर्-अङ्कीय-अङ्कान् पारयितुं न शक्तवान् इति कारणतः नोटा-मतं चतुर्थं सर्वाधिकम् अस्ति ।

नोटा मतदाताभ्यः विकल्पं ददाति यत् ते कस्मिन्चित् निर्वाचनक्षेत्रे सर्वान् अभ्यर्थिनः अङ्गीकुर्वन्ति।

बहुजनसमाजपक्षस्य अमितकुमारः केवलं ८६४२ मतं प्राप्तवान्, निर्दलीयप्रत्याशी सचिनगुप्तः केवलं १४६३ मतं कृत्वा अन्तिमे स्थाने स्थितवान्।

जम्मू-नगरे यत्र एप्रिल-मासस्य २६ दिनाङ्के ७२ प्रतिशताधिकं मतदानं जातम्, तत्र भाजपायाः शर्मा ६,८७,५८८ मतं प्राप्तवान्, भल्लायाः ५,५२,०९० मतं प्राप्तवान् । बसपा-पक्षस्य जगदीशराजः १०,३०० मतैः तृतीयः अभवत्, तदनन्तरं स्वतन्त्रः सतीशपूञ्चः ५,९५९ मतैः ।

नोटा-पक्षस्य निर्वाचनक्षेत्रे ४६४५ मतं प्राप्तम्, यत् एकम सनातनभारतदलस्य प्रमुखः, वकीलः अङ्कुरशर्मा च सहितं शेष १८ उम्मीदवारानाम् अपेक्षया अधिकम् अस्ति, येषां कुलम् ४,२७८ मतं प्राप्तम्।

अखिलभारतीय अग्रेसरखण्डस्य कारी जहीर अब्बास भट्टी केवलं ९८४ मतैः अन्तिमे स्थाने अभवत् ।