पिठौरागढ (उत्तराखण्ड) [भारत], उत्तराखण्डस्य पिथोरागढमण्डले सोमवासरे तेषां वाहनस्य गङ्गायां पतित्वा चत्वारः जनाः मृताः इति एकेन अधिकारीणा उक्तं यथा सोमवासरे (22 अप्रैल) अधिकारीणां अनुसारं जिला नियन्त्रणकक्षेन पिथोरागढेन राज्य आपदां सूचितम् प्रतिक्रियाबलेन (SDRF) अङ्कोलक्षेत्रस्य अण्डोली-समीपे पिथोरागढमण्डले एकस्य वाहनस्य दुर्घटना अभवत् इति उक्तम्।
यानं कुलम् अष्टजनाः वहन्ति स्म ये विवाहसमारोहे उपस्थिताः भूत्वा गृहं प्रत्यागच्छन्ति स्म । यानं नियन्त्रणं त्यक्त्वा प्रायः २०० मीटर् गभीरे गॉर्ग् इत्यस्मिन् पतितम् इति अधिकारी अवदत्। एतां सूचनां प्राप्य एएसआई सुन्दरसिंहबोरा इत्यस्य नेतृत्वे एसडीआरएफ-दलः तत्क्षणमेव दुर्घटनास्थलं प्रति प्रस्थितवान् इति अधिकारी अजोडत्। स्थानीयजनाः ४ घातितानां व्यक्तिनां उद्धारं कृत्वा चिकित्सालयं प्रेषितवन्तः। घटनास्थलं प्राप्ते एसडीआरएफ-दलेन स्थानीयपुलिसैः जनानां च सह समन्वयः कृतः तेन मिलित्वा 4 मृतानां व्यक्तिनां शवः th गॉर्जतः पुनः प्राप्तुं जिल्लापुलिसस्य हस्ते समर्पिताः इति अधिकारी अवदत्। अधिकाधिकं सूचनाः प्रतीक्षन्ते।