देहरादून (उत्तराखण्ड) [भारत], मुख्यमन्त्री पुष्करसिंहधामी मंगलवासरे ऊर्जाविभागस्य अधिकारिभ्यः निर्देशं दत्तवान् यत् ते आगामिषु पञ्चवर्षेषु उत्तराखण्डे विद्युत् उत्पादनं दुगुणं कर्तुं प्रयत्नानाम् त्वरिततां कुर्वन्तु।

ऊर्जा विभागस्य समीक्षासभायां धामी ने त्रयाणां प्रमुखविद्युत्निगमानाम्-- उत्तराखण्ड विद्युत् निगम लिमिटेड (यूपीसीएल), उत्तराखण्ड जलविद्या निगम लिमिटेड (यूजेवीएनएल), उत्तराखण्ड लिमिटेडस्य विद्युत् संचरण निगमः () इत्येतयोः मध्ये समन्वयस्य वर्धनस्य आवश्यकतायाः उपरि बलं दत्तवान् । --एतत् लक्ष्यं साधयितुं ।

मुख्यमन्त्री निगमत्रये अपि परियोजनानि समये एव सम्पन्नं कर्तुं निर्देशं दत्तवान् इति आधिकारिकवक्तव्ये उक्तम्।

धामी उत्तराखण्डस्य गठनस्य आधारभूततत्त्वानि ऊर्जां पर्यटनं च उद्धृत्य ऊर्जापरियोजनानां समये समाप्तेः महत्त्वे बलं दत्तवान्। वर्षाऋतौ सर्वेषां ट्रांसफार्मराणां सुरक्षालेखापरीक्षायाः अपि आह्वानं कृतवान् तथा च विद्युत् उत्पादनं वर्धयितुं राज्ये औद्योगिकसंस्थानां तीव्रविकासाय आग्रहं कृतवान्।

मुख्यमन्त्री उक्तवान् यत् सम्प्रति येषु लघुजलविद्युत्परियोजनेषु कार्यं क्रियते ताः शीघ्रं सम्पन्नाः भवेयुः। सरकारीभवनेषु सौरछतद्वारा विद्युत् उपलब्धता सुनिश्चिता भवेत्। अस्मिन् दिशि अधिकप्रयत्नाः करणीयाः येन अधिकाधिकाः युवानः मुख्यमन्त्री सौरस्वरोजगारयोजनायाः स्वरोजगारं प्राप्नुयुः।

राज्ये पीएम सूर्यगृहमुक्तविद्युत्योजनायाः लाभः अधिकतमं जनान् प्राप्नुयात् इति सुनिश्चितं कर्तव्यम् इति सः बोधयति।

नूतनशक्तिकेन्द्रनिर्माणस्य, संचरणरेखायाः अद्यतनीकरणस्य च प्रक्रिया शीघ्रं भवतु इति धामी निर्देशितवान् । रेखाहानि न्यूनीकर्तुं प्रभावी योजनायां कार्यं कर्तुं, विद्युत्रेखाः भूमिगतरूपेण कर्तुं योजनासु शीघ्रं कार्यं कर्तुं च मुख्यमन्त्री निर्देशान् दत्तवान् इति वक्तव्ये उक्तम्।

सभायां ज्ञातं यत् कुलम् १२१ मेगावाट् षट् लघुजलविद्युत्परियोजनानि प्रचलन्ति, येषु २४ मेगावाट् मेलेखेट् तथा २१ मेगावाट् खुटानी जलविद्युत् परियोजना २०२६ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं सम्पन्नं भविष्यति, यदा तु २२.८० मेगावाट् बर्निगाड् तथा ०६ मेगावाट् रायत जलविद्युत् परियोजनायाः कार्यं सम्पन्नं भविष्यति आगामिवर्षद्वये आरभ्यते।

सः अपि अवदत् यत् राज्ये पम्प-भण्डारण-परियोजनायाः अन्तर्गतं २०० मेगावाट्-लखवार-ब्यासी, १५० मेगावाट् ब्यासी-कट्टा-पत्थर, १६८ मेगावाट् कालागढ-परियोजनानां प्रारम्भिक-साध्यता-प्रतिवेदनं निर्मितं भवति। ऊर्जाभण्डारणप्रणाल्याः अन्तर्गतं प्रत्येकं तिलोठं, खातिमा, धकराणी च १ मेगावाट् बैटरी विकसितं भवति ।