“भारतस्य उत्तरक्षेत्रे अस्मिन् वर्षे मे-मासस्य १७ दिनाङ्कात् प्रचलितस्य तापतरङ्गस्य कारणेन उच्चमागधस्य स्थितिः भवति । एतासां चुनौतीपूर्णपरिस्थितीनां अभावेऽपि उत्तरक्षेत्रे ८९ जीडब्ल्यू इत्यस्य सर्वोच्चशिखरमागधा जूनमासस्य १७ दिनाङ्के सफलतया पूरिता” इति विद्युत्मन्त्रालयस्य वक्तव्ये उक्तम्।

समीपस्थेभ्यः प्रदेशेभ्यः क्षेत्रस्य २५ तः ३० प्रतिशतं विद्युत् आवश्यकतायाः आयातेन एषा उपलब्धिः सम्भवा अभवत् । सर्वेभ्यः उपयोगितेभ्यः सतर्कतायाः उच्चस्थितिं स्थापयितुं, उपकरणानां बलात् विच्छेदं न्यूनीकर्तुं च सल्लाहः दत्तः इति आधिकारिकवक्तव्ये स्पष्टीकृतम्।

वर्धितायाः माङ्गल्याः प्रतिक्रियारूपेण तथा च देशे पर्याप्तविद्युत् उपलब्धतां सुनिश्चित्य विद्युत्मन्त्रालयेन उक्तं यत् अस्मिन् प्रचलति ग्रीष्मकालस्य ऋतौ २५० जीडब्ल्यू इत्यस्य सर्वोच्चशिखरमागधां पूरयितुं उपायानां श्रृङ्खला कार्यान्विता अस्ति।

उपायानां भागरूपेण आयातितानां अङ्गार-आधारित-संयंत्राणां कृते उच्च-माङ्ग-कालस्य उत्पादन-समर्थनं निरन्तरं कर्तुं निर्देशाः निर्गताः सन्ति ।

विद्युत् उत्पादनस्य उच्चस्तरं स्थापयितुं अस्मिन् काले जनरेटिंग् यूनिट् इत्यस्य न्यूनतमं योजनाकृतं अनुरक्षणं निर्धारितम् अस्ति ।

विभिन्नानां उत्पादनस्रोतानां इष्टतमसञ्चालनार्थं पूर्णक्षमता उपलब्धतां सुनिश्चित्य सर्वेभ्यः विद्युत् उत्पादनकम्पनीभ्यः (GENCO) सल्लाहः दत्तः यत् ते स्वसंयंत्राणि स्वस्थस्थितौ स्थापयन्तु।

अङ्गार-आधारित-ताप-स्थानकेषु पर्याप्तं अङ्गार-भण्डारं निर्वाह्यते ।

जलविद्युत्केन्द्रेभ्यः सौरघण्टेषु जलस्य संरक्षणं कर्तुं, असौरघण्टासु अधिकतमं उत्पादनं प्रेषयितुं च सल्लाहः दत्तः येन सर्वदा विद्युत्पर्याप्तता सुनिश्चिता भवति।

गैस-आधारित-विद्युत्संस्थानानां जाल-समर्थनं दातुं निर्देशः दत्तः अस्ति । तदतिरिक्तं, अस्मिन् ग्रीष्मकालस्य कृते विशेषतया प्रतिस्पर्धात्मकनिविदाद्वारा प्रायः ८६० मेगावाट् अतिरिक्तगैस-आधारितक्षमता (गैर-एनटीपीसी) बद्धा अस्ति । अपि च, प्रायः ५००० मेगावाट् एनटीपीसी गैस-आधारितक्षमता प्रणाल्याः आवश्यकतानुसारं तत्कालं संचालनाय सज्जा भवितुं निर्देशः दत्ता इति वक्तव्ये उक्तम्।

जनरेटिंग् स्टेशनैः सह यत्किमपि अ-अनुरोधितं वा अधिशेषं वा विद्युत् उपलब्धं भवति तत् विपण्यां प्रस्तावितव्यम् ।

राज्यानि PUShP पोर्टलद्वारा अधिशेषक्षमतायुक्तैः अन्यैः राज्यैः सह अपि बन्धनं कर्तुं शक्नुवन्ति ।

आईएमडी-पूर्वसूचनानुसारं वायव्यभारते २० जूनतः तापतरङ्गस्य स्थितिः न्यूनीभवति इति अपेक्षा अस्ति ।