वैज्ञानिकरूपेण छटाकृते सघनवितानानि न केवलं वर्षेषु o उपजस्य आयतनं वर्धयन्ति अपितु फलस्य परिमाणं अपि वर्धयन्ति ।

इयं ‘आम्रकायाकल्पाय’ अभिप्रेता प्रौद्योगिकी अस्ति तथा च उत्पादकानां उत्पादनं आयं च वर्धयितुं साहाय्यं कर्तुं शक्नोति।

CISH दावान् करोति यत् मलिहाबादनगरे न्यूनातिन्यूनं ८० प्रतिशतं आमवृक्षाः th चरणं प्राप्तवन्तः यत्र ते न्यूनफलं वा फलं वा न प्राप्नुवन्ति यतोहि ते अतिवृद्धाः अप्रबन्धनीयाः च सन्ति तथा च आवश्यकमात्रायां सूर्यस्य वंचिताः सन्ति।

अतिवृद्धानां शाखाः परस्परं संलग्नाः भवन्ति येन सूर्यप्रकाशः अधः शाखासु प्रसरणं न करोति । आमवृक्षस्य n आयुः परिभाषितः भवति । यथा ककोरीस्थः दशहरी-मातृवृक्षः शतशः ओ वर्षाणि पुरातनः अद्यापि फलप्रदः अस्ति ।

वितानप्रबन्धनं तान् वर्षाणां यावत् उत्पादकपदे स्थापयिष्यति।

मुख्यवैज्ञानिकः, उद्यानिकी, सीआईएसएच, डॉ. सुशील कुमार शुक्लः अवदत् यत्, “दशहरी-नगरस्य कृते प्रसिद्धस्य लखनऊ-नगरस्य आममेखलायां मलिहाबाद-नगरस्य मङ्ग-उद्यानानि फल-उद्यानानां अपेक्षया अधिकं लिक् आम-वनानि दृश्यन्ते यतोहि वृक्षाः अतिवृद्धाः, भीड-सघनाः च सन्ति Canopy management इत्यनेन शाखाः सूर्यप्रकाशस्य सम्मुखीभवन्ति, फलनिर्माणस्य बृहत्तमः आवश्यकता” इति ।

आम्रवृक्षेषु फरवरीमासे मध्यभागे गुच्छाः (पुष्पसमूहाः) विकसिताः भवन्ति ततः पूर्वं सघनवितानानां छंटनी आवश्यकी भवति ।

CISH कृषकान् अस्मिन् तकनीके प्रशिक्षयति यतः वितानानां कटनं वैज्ञानिकरीत्या करणीयम् न तु आकस्मिकरूपेण।

वितानस्य प्रबन्धनं नियमितरूपेण त्रयः वर्षाणि यावत् कर्तव्यं भवति तथा च भिन्न-भिन्न-आयुषः फल-उद्यानानां कृते तकनीकः भिन्ना भवति । वर्षत्रयानन्तरं वृक्षः कायाकल्पं कृत्वा नूतनानां शाखानां अंकुरणं करिष्यति येन उत्पादनं वर्धते। स्वस्थस्य आमवृक्षस्य औसतं उत्पादनं १०० किलोग्रामात् अधिकं भवति ।

शाखानां नियमितरूपेण छटाकरणेन वृक्षस्य ऊर्ध्वता न्यूनातिन्यूनं ५० प्रतिशतं न्यूनीकरिष्यते परन्तु फलस्य आकारः महती वर्धते । स्वस्थस्य फ्रूइ इत्यस्य भारः आदर्शरूपेण न्यूनातिन्यूनं २५० ग्रामः भवेत् ।

“अस्य प्रौद्योगिक्याः बृहत्तमः लाभः अस्ति यत् thi प्रकरणे stem borer इत्यनेन क्षतिः नगण्यः भवति । एवं लम्बाः वृद्धाः अनुत्पादकाः च वृक्षाः ब वामनाः उत्पादकाः च भवितुम् अर्हन्ति” इति शुक्लः अवदत् ।

कायाकल्पकार्यं तु वृक्षच्छेदनार्थं वनविभागात् अनुमतिं प्राप्तुं आवश्यकं भवति, येन समयः भवति । “आम्र-वितान-प्रबन्धनस्य नूतनानां तकनीकानां विकासाय संस्थायाः मङ्ग-कायाकल्पस्य विषये शोधकार्यं अद्यापि प्रचलति” इति सः अवदत् ।