नवीदिल्ली, दिल्ली उच्चन्यायालयेन प्रधानमन्त्रिणः नरेन्द्रमोदी घातकविमानदुर्घटनायाः साजिशं कृतवान्, राष्ट्रविरोधीकार्यक्रमेषु च प्रवृत्तः इति दावानां विषये लोकसभातः निषेधं याचयितुम् आग्रहं कृत्वा अपीलं खारिजं कृतवान्, याचनायां स्थापिताः आरोपाः कल्पितरूपेण इति कल्पना च कस्यापि भौतिकविशेषविहीनाः च।

कार्यवाहकमुख्यन्यायाधीशस्य मनमोहनस्य न्यायाधीशस्य तुषाररावगेडेलायाश्च पीठः अवदत् यत् ते एकेन न्यायाधीशेन सह सहमताः सन्ति, यः पूर्वं याचिकाम् अङ्गीकृतवान् आसीत्, यत् याचिका अपीलं च “अप्रमाणहीनैः, विसंगतैः, निन्दनीयैः, व्यर्थैः च आरोपैः परिपूर्णम् अस्ति” इति।

"भवन्तः कुशलाः सन्ति वा?" क्रुद्धा पीठिका अपीलार्थिनं पृष्टवती, तस्य “चिकित्सासाहाय्यस्य” आवश्यकता अस्ति इति च अवदत् ।

संभागपीठेन सम्बन्धितपुलिसस्थानस्य स्टेशनहाउस अधिकारी (एसएचओ) उपविभागीयदण्डाधिकारी (एसडीएम) तथा च जिलान्यायाधीशः चिकित्सास्वास्थ्यकानूनस्य प्रावधानानाम् अवलोकनेन तस्य निगरानीयताम् अददात्।

कप्तानदीपककुमारेन दाखिलया याचिकायां आरोपः कृतः यत् मोदीः तस्य सहकारिभिः सह २०१८ तमे वर्षे एयर इण्डिया-विमानस्य घातकदुर्घटनायाः योजनां कृत्वा राष्ट्रियसुरक्षां अस्थिरीकरणस्य प्रयासः कृतः यस्य आज्ञा याचिकाकर्ता विमानचालकरूपेण अकरोत्।

सः आरोपितवान् यत् मोदी “मिथ्याशपथं वा प्रतिज्ञां वा कृतवान् यत् अन्यथा नामाङ्कनपत्रं आरओ (प्रत्यावर्तमानः अधिकारी) इत्यस्मै प्रस्तूयमाणस्य अनन्तरं करणीयम्” इति।

न्यायालये तर्कं कुर्वन् कुमारः आरोपितवान् यत् मोदी, केन्द्रीयगृहमन्त्री अमितशाहः, केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धिया च राष्ट्रविरोधी कार्येषु प्रवृत्ताः, तेषां लोकसभातः निषेधः भवति।

याचिकाम् अङ्गीकृत्य पीठिका अवदत् यत्, “वर्तमानस्य अपीलस्य सर्वे आरोपाः अपीलार्थिनः कल्पनाया: सन्ति, किमपि भौतिकविवरणं च विहीनाः सन्ति” इति

श्रवणकाले पीठिका अवदत्, “भवतः कुशलः अस्ति वा ? भवतः आवेदनपत्रं inchoate अस्ति। वर्णक्रमस्य एकस्मात् अन्तात् अन्यतमं यावत् गच्छति। इदं गच्छति यत् ते त्रयः जनानां कृते मिथ्याशपथं कृतवन्तः येषां नामकरणं भवन्तः निर्वाचनं कर्तुं निषिद्धाः भवेयुः इति वक्तुं यावत् भवन्तः यत् विमानं उड्डीयन्ते स्म तत् भवतः पुत्री भवन्तं मारयितुं प्रयतमानानां कस्यचित् पूर्वस्य सीजीआइ इत्यस्य कृते दुर्घटितम् इति यावत्। भवान् कुशलः अस्ति वा ? न कश्चित् मानवः याचिकाम् अवगन्तुं शक्नोति”।

प्रतिवदन् याचिकाकर्ता अवदत्, “आम् अहं कुशलः अस्मि महोदय। याचिका अतीव स्पष्टा अस्ति महोदय। आम्, मम कन्यायाः अपहरणं क्रियते, अस्य विषये पुलिस-रिपोर्ट् अस्ति। अहम् अपि अपहृत्य पुलिस-स्थानम् नीतः यत्र ते मया सह सौदां कृतवन्तः यत् यदि अहं मुखं निरुद्धं करोमि तर्हि ते मम बालकं मम हस्ते पुनः समर्पयिष्यन्ति इति” इति ।

पीठिका तस्मै अवदत् यत् याचनायाः कोऽपि अर्थः नास्ति तथा च एकः न्यायाधीशः अप्रमाणित-आरोपैः परिपूर्णः इति धारयन् सम्यक् आसीत्।

आदेशं निर्दिशन् विभागपीठिका अवदत् यत् अपीलार्थी यदि मतिभ्रमेण पीडितः नास्ति तर्हि तथ्यं संयोजयति, तस्य चिकित्सासाहाय्यस्य आवश्यकता अवश्यमेव अस्ति इति मतम्।

“किन्तु अपीलार्थी आग्रहं करोति यत् सः स्वस्थः अस्ति, तस्य चिकित्सासाहाय्यस्य आवश्यकता नास्ति। परन्तु मानसिकस्वास्थ्यकानूनस्य प्रावधानानाम् अवलोकनेन एषा न्यायालयः स्थानीयपुलिसस्थानस्य एसएचओ, एसडीएम, जिलान्यायाधीशं च अपीलार्थिनः उपरि निरीक्षणं कर्तुं निर्देशयति तथा च आवश्यकतानुसारं तेभ्यः प्रदत्तविवेकस्य प्रयोगं कर्तुं शक्नोति, व्यक्तिगतरूपेण वा सामूहिकरूपेण वा , उक्तविधानस्य अन्तर्गतम्” इति उक्तम् ।

अपीलार्थी यत्र निवसति तस्य क्षेत्रस्य एसएचओ इत्यस्मै आदेशस्य प्रतिलिपिं प्रेषयितुं पीठिका रजिस्ट्रीम् अददात्।

याचिकायां आरोपः आसीत् यत् प्रधानमन्त्री निर्वाचनं प्रतिस्पर्धयितुं योग्यः इति दर्शयितुं रिटर्निंग्-अधिकारिणः समक्षं "मिथ्या" शपथं वा प्रतिज्ञां वा दत्तवान्।

तत्र आरोपः अपि अस्ति यत् मोदी इत्यस्य उपरि एयर इण्डिया लिमिटेड् इत्यस्य विक्रये प्रभावं कृत्वा सक्रियभूमिकां निर्वहन् प्रमाणानां विनाशस्य आरोपः अस्ति, यत् तस्य सेवा अभिलेखान् निर्मित्वा तस्य विमानचालकस्य अनुज्ञापत्रं रेटिंग् च रद्दं कृतवान्।

मे ३० दिनाङ्के एकलन्यायाधीशः आरोपाः “प्रमादपूर्णाः” “अप्रमाणहीनाः” इति वदन् याचिकाम् अङ्गीकृतवान् आसीत् तथा च याचिका दुर्भावनाभिः तिर्यक्प्रयोजनैः च कलङ्किता अस्ति तथा च याचिकायां एतादृशाः आक्षेपाः मनोरञ्जितुं न शक्यन्ते इति।