अमरावती (आन्ध्रप्रदेश), निर्वाचनआयोगेन सोमवासरे हरिसकुमारगुप्तं आन्ध्रप्रदेशस्य नूतनपुलिसमहानिदेशकरूपेण नियुक्तम्।



आन्ध्रप्रदेशस्य अतिरिक्तमुख्यनिर्वाचनपदाधिकारी एम एन हरेन्धिराप्रसा इत्यनेन पुष्टिः कृता यत् ईसी इत्यनेन गुप्तं डीजीपीरूपेण नियुक्तम्, के राजेन्द्रनाथरेड्डी इत्यस्य स्थाने।



ततः परं आयोगेन निर्देशः दत्तः यत् १९९२ तमे वर्षे बैचस्य आईपीएस-अधिकारी गुप्ता तत्क्षणमेव कार्यभारं स्वीकुर्यात्, अस्य आशयस्य अनुपालनप्रतिवेदनं च अवश्यं ख प्रस्तूयताम्।



इससे पहले निर्वाचन आयोग ने अनंतपुर रेंज के पुलिस उप महानिरीक्षक आर एन अम्मी रेड्डी का स्थानांतरण किया।



अम्मी रेड्डी इत्यस्य स्थानान्तरणं राजेन्द्रनतरेड्डी इत्यस्य स्थाने डीजीपीरूपेण ईसी इत्यनेन २४ घण्टानां अन्तः एव अभवत् ।



आयोगस्य आदेशानुसारं स्थानान्तरितानाम् अधिकारिणां कृते यावत् युगपत् लोकसभा-विधानसभा-निर्वाचनं थ-राज्ये न समाप्तं तावत् यावत् किमपि निर्वाचनकर्तव्यं न नियुक्तं कर्तव्यम्।



आन्ध्रप्रदेशे मे १३ दिनाङ्के लोकसभानिर्वाचनेन सह विधानसभानिर्वाचनं भविष्यति।