अस्मिन् वर्षे सेप्टेम्बर-अक्टोबर्-मासेषु विधानसभानिर्वाचनं सम्भवति।

राज्यसर्वकारस्य विज्ञप्त्यानुसारं लोकसभानिर्वाचनकाले जिलाधिकारीभिः जिलानिर्वाचनपदाधिकारिभिः च कृतस्य कार्यस्य विषये आगन्तुक-ईसीआई-दलस्य समक्षं प्रस्तुतिः कृता।

ईसीआई-दलेन राज्यस्य, मण्डलस्य च अधिकारिणां कृते आगामिनां विधानसभानिर्वाचनानां कृते कार्यस्य विषये निर्देशः दत्तः। मतदानस्य संख्यां वर्धयितुं नगरेषु २०० तः अधिकानि गृहाणि युक्तानि उच्चस्तरीयभवनेषु मतदानकेन्द्राणि स्थापयितुं, समूहसहकारी आवाससङ्घस्य च स्थापनार्थं जिलाधिकारीभ्यः आह।

अन्येषु निर्देशेषु मतदातासूचीं अद्यतनीकर्तुं अभियानं कर्तुं तथा च मतदातासूचिकायाः ​​विशेषः लघुपुनरीक्षणकार्यक्रमः कतिपयानां नामानां न्यूनीकरणाय तथा च नूतनानां मतदातानां नामानां समावेशः, नूतनानां मतदानकेन्द्राणां स्थापना, मतदातापत्राणां मुद्रणं वितरणं च अन्तर्भवति।

ईसीआई-दलेन आगामिनिर्वाचनार्थं आवश्यकजनशक्तिः, ईवीएम-वीवीपीएटी-इत्येतयोः विषये सूचनाः दत्ताः ।