“आयोगेन जम्मू-कश्मीरस्य केन्द्रीयक्षेत्रस्य विधानसभायाः सामान्यनिर्वाचनार्थं निर्वाचनचिह्नानां (आरक्षणं आवंटनं) आदेशस्य १९६८ तमस्य वर्षस्य पैरा १० बी अन्तर्गतं साधारणचिह्नस्य आवंटनार्थं आवेदनपत्राणि तत्कालं प्रभावेण स्वीकुर्वितुं निर्णयः कृतः” इति प्रेस-टिप्पण्याः माध्यमेन ईसीआई-सचिवः।

एतत् मुख्यनिर्वाचनआयुक्तस्य राजीवकुमारस्य वक्तव्यस्य अनन्तरम् अस्ति यस्मिन् सः अवदत् यत् जम्मू-कश्मीरस्य जनानां लोकतान्त्रिकरूपेण निर्वाचितं सर्वकारं शीघ्रमेव केन्द्रक्षेत्रे भविष्यति।

अत्र २०१४ तमे वर्षे अन्तिमः विधानसभानिर्वाचनः अभवत् तदनन्तरं मुफ्ती मोहम्मदसईदस्य नेतृत्वे भाजपा-पीडीपी-पक्षयोः गठबन्धनसर्वकारः सत्तां प्राप्तवान् ।

२०१६ तमे वर्षे मुख्यमन्त्री मुफ्ती मोहम्मदसईदस्य मृत्योः अनन्तरं गठबन्धनस्य नेतृत्वं तस्य पुत्री महबूबा मुफ्ती आसीत् ।

भाजपा गठबन्धनसर्वकारात् १८ जून २०१९ दिनाङ्के निवृत्ता तदनन्तरं महबूबा मुफ्ती मुख्यमन्त्रीपदं त्यक्तवती ।

जम्मू-कश्मीरे राज्यपालशासनं आरोपितम् यस्य अनन्तरं राष्ट्रपतिशासनम् अभवत् ।

जम्मू-कक्षं २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के यदा अनुच्छेदः ३७०, ३५ ए च निरस्तः अभवत् तदा संघराज्यस्य स्थितिं प्राप्तवान् ।

ततः परं जम्मू-कश्मीरस्य यूटी उपराज्यपालस्य नेतृत्वं जातम् ।