नवीदिल्ली, दक्षिणपश्चिममन्सूनः गुरुवासरे केरलस्य पूर्वोत्तरक्षेत्रस्य च उपरि शीघ्रमेव प्रारब्धः, येन भारतस्य कृषिआधारितस्य अर्थव्यवस्थायाः कृते चतुर्मासिकवर्षाऋतुस्य क्रूसिया इत्यस्य मञ्चः निर्मितः।

मौसमवैज्ञानिकाः अवदन् यत् रविवासरे पश्चिमबङ्गं बाङ्गलादेशं च विदारयन् रेमाल-चक्रवातः मानसून-प्रवाहं बङ्ग-खाते आकर्षितवान्, यत् ईशानदिशि शीघ्रं प्रारम्भस्य कारणेषु अन्यतमं भवितुम् अर्हति।

मे १५ दिनाङ्के मौसमकार्यालयेन केरलस्य उपरि मानसूनस्य आरम्भस्य घोषणा कृता आसीत् ख मे ३१ दिनाङ्के।

केरलस्य ईशानदिशि च युगपत् मानसूनस्य आरम्भः अत्यन्तं दुर्लभः अस्ति तथा च पूर्वं चतुर्षु अवसरेषु अभवत्, २०१७, १९९७, १९९५, १९९१ च वर्षेषु

भारतस्य मौसमविभागैः उक्तं यत्, "केरलस्य उपरि दक्षिणपश्चिममानसूनः प्रविश्य पूर्वोत्तरभारतस्य अधिकांशभागेषु उन्नतः अभवत्, ३० मे, २०२४" इति भारतस्य मौसमविभागाः अवदन्।

मौसमकार्यालयेन उक्तं यत् दक्षिणपश्चिममानसूनेन सम्पूर्णनागालैण्ड, मणिपुर, मिजोरम, अरुणाचलप्रदेश तथा त्रिपुरा, मेघालय, असम इत्यादीनां भागानां सहितं th पूर्वोत्तरक्षेत्रस्य अधिकांशभागाः अपि आच्छादिताः सन्ति।

१९७१ तमे वर्षे २०२४ तमे वर्षे च केरलस्य उपरि मानसूनस्य प्रारम्भिकः आरम्भः १९९ तमे वर्षे अभवत् यदा वार्षिकवृष्टिः मेमासस्य १८ दिनाङ्के तटीयराज्यं प्राप्तवती ।केरलस्य उपरि मानसूनस्य आरम्भः १९९९ तमे वर्षे मे २२ दिनाङ्के, १९७४ तमे वर्षे २००९ तमे वर्षे मेमासस्य २३ दिनाङ्के च अभवत्

केरलदेशे विगतदिनात् प्रचण्डवृष्टिः भवति यस्य परिणामेण मेमासस्य अधिशेषवृष्टिः अभवत् इति मौसमकार्यालयस्य आँकडानि दर्शयन्ति।

केरलस्य सामान्यमानसूनस्य आरम्भस्य तिथिः जूनमासस्य प्रथमदिनाङ्कः, अरुणाचलप्रदेशस्य त्रिपुरा, नागालैण्ड्, मेघालयस्य, मिजोरम, मणिपुरस्य, असमस्य च कृते जूनमासस्य ५ दिनाङ्कः भवति ।

IMD केरलस्य उपरि मानसूनस्य आरम्भं घोषयति यदा stat तथा ​​समीपस्थक्षेत्रेषु 14 तः अधिकेषु स्टेशनेषु मे 10 दिनाङ्कस्य अनन्तरं कदापि द्वौ दिवसौ यावत् क्रमशः 2.5 mm अथवा अधिकं वर्षा भवति, Outgoing Longwave Radiation (OLR) न्यूनः भवति, तथा च वायुनां th दिशा भवति नैर्ऋत्यम् ।

भारतस्य कृषिदृश्यस्य कृते मानसूनः महत्त्वपूर्णः अस्ति, यत्र शुद्धकृष्यक्षेत्रस्य ५२ प्रतिशतं भागः तस्मिन् अवलम्बते । इदं पेयजलस्य कृते महत्त्वपूर्णानां replenishin जलाशयानाम् कृते अपि महत्त्वपूर्णम् अस्ति, सम्पूर्णे th देशे विद्युत् उत्पादनं विहाय।

जून-जुलाई-मासाः कृषिकार्यस्य कृते महत्त्वपूर्णाः मानसूनमासाः इति मन्यन्ते यतोहि खरिफसस्यस्य अधिकांशं बोनम् अस्मिन् काले भवति ।

एल नीनो इत्यस्य परिस्थितयः सम्प्रति प्रचलन्ति, ला नीना च अगस्त-सप्टेम्बर्-मासेषु ख सेट् भवितुम् अर्हति इति वैज्ञानिकाः अवदन् ।

एल नीनो -- मध्यप्रशान्तमहासागरे पृष्ठीयजलस्य आवधिकतापनं -- भारते दुर्बलमानसूनवायुभिः, शुष्कतरपरिस्थितिभिः च सम्बद्धम् अस्ति एल नीना -- एल नीनो इत्यस्य विरोधाभासः -- थ मानसूनऋतौ प्रचुरं वर्षा भवति ।