अस्थायी वेतनसूचीदत्तांशः दर्शयति यत् मार्च २०२४ तमस्य वर्षस्य तदनुरूपस्य आकङ्क्षायाः अपेक्षया शुद्धसदस्यानां संख्या ३१.२९ प्रतिशतं वर्धिता।

वर्षे वर्षे विश्लेषणेन २०२३ तमस्य वर्षस्य एप्रिलमासस्य तुलने शुद्धसदस्यसंवर्धनस्य १० प्रतिशतं वृद्धिः दृश्यते ।

सदस्यतायाः एतस्य उदयस्य कारणं रोजगारस्य अवसरानां वर्धनं, कर्मचारीलाभानां विषये वर्धमानजागरूकता, ईपीएफओ-प्रसारकार्यक्रमानाम् प्रभावशीलता च भवितुम् अर्हति इति मन्त्रालयेन उक्तम्।

२०२४ तमस्य वर्षस्य एप्रिलमासस्य कालखण्डे प्रायः ८.८७ लक्षं नवीनसदस्यानां नामाङ्कनं कृतम् इति आँकडानि सूचयन्ति ।

आँकडानां एकः लक्ष्यमाणः पक्षः १८-२५ आयुवर्गस्य वर्चस्वम् अस्ति, यत् २०२४ तमस्य वर्षस्य एप्रिलमासे योजितानां कुलनवसदस्यानां महत्त्वपूर्णं ५५.५ प्रतिशतं भवति

इदं पूर्वप्रवृत्त्या सह सङ्गतम् अस्ति यत् सूचयति यत् संगठितकार्यबलस्य सदस्याः अधिकांशः व्यक्तिः युवानः एव सन्ति, मुख्यतया प्रथमवारं कार्यान्विताः सन्ति।

वेतनसूची-आँकडानां अनुसारं प्रायः १४.५३ लक्षं सदस्याः निर्गताः तदनन्तरं पुनः ईपीएफओ-संस्थायां सम्मिलिताः ।

एषः आकङ्कः २०२४ तमस्य वर्षस्य मार्चमासस्य पूर्वमासस्य तुलने २३.१५ प्रतिशतं वृद्धिं दर्शयति ।

एते सदस्याः स्वकार्यं परिवर्त्य ईपीएफओ-परिधिमध्ये आच्छादितेषु प्रतिष्ठानेषु पुनः सम्मिलिताः अभवन् तथा च अन्तिमनिपटानार्थं आवेदनस्य स्थाने स्वसञ्चयस्य स्थानान्तरणं कर्तुं विकल्पितवन्तः, अतः दीर्घकालीनवित्तीयकल्याणस्य रक्षणं कृत्वा स्वस्य सामाजिकसुरक्षासंरक्षणस्य विस्तारः कृतः

वेतनसूची-आँकडानां लैङ्गिक-वार-विश्लेषणेन ज्ञायते यत् ८.८७ लक्ष-नव-सदस्यानां मध्ये प्रायः २.४९ लक्ष-नव-महिला-सदस्याः सन्ति ।

अपि च, मासे शुद्धमहिलासदस्यानां परिवर्तनं प्रायः ३.९१ लक्षं भवति यत् पूर्वमासस्य मार्च २०२४ इत्यस्य तुलने प्रायः ३५.०६ प्रतिशतं वृद्धिं प्रतिबिम्बयति

महिलासदस्यानां परिवर्तनस्य उदयः अधिकसमावेशी विविधकार्यबलस्य प्रति व्यापकपरिवर्तनस्य सूचकः अस्ति।

वेतनसूचीदत्तांशस्य राज्यवारविश्लेषणं सूचयति यत् महाराष्ट्र, कर्नाटक, तमिलनाडु, गुजरात, हरियाणा इत्यादिषु पञ्चसु राज्येषु शुद्धसदस्यवृद्धिः सर्वाधिकं भवति।

एतेषु राज्येषु शुद्धसदस्यवृद्धेः ५८.३ प्रतिशतं भागः भवति, येन मासे कुलम् ११.०३ लक्षं शुद्धसदस्याः सन्ति ।

सर्वेषु राज्येषु महाराष्ट्रं मासे २०.४२ प्रतिशतं शुद्धसदस्यान् योजयित्वा अग्रणी अस्ति ।

तदतिरिक्तं कुलशुद्धसदस्यतायाः मध्ये प्रायः ४१.४१ प्रतिशतं परिवर्तनं विशेषज्ञसेवाभ्यः (जनशक्ति आपूर्तिकर्ताः, सामान्यठेकेदाराः, सुरक्षासेवाः, विविधक्रियाकलापाः इत्यादयः सन्ति)

वेतनसूचीदत्तांशः अस्थायी भवति यतः आँकडाजननम् एकः निरन्तरः अभ्यासः अस्ति, यतः कर्मचारी अभिलेखस्य अद्यतनीकरणं निरन्तरप्रक्रिया अस्ति ।