मैसूरु, कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया बुधवासरे उक्तवान् यत् तस्य सर्वकारः राज्यसञ्चालितनिगमस्य कथिता अनियमिततायाः विषये प्रवर्तननिदेशालयस्य (ईडी) अन्वेषणे हस्तक्षेपं न करिष्यति।

आधिकारिकसूत्रेषु उक्तं यत् ईडी चतुर्षु राज्येषु अन्वेषणं कुर्वन् अस्ति, यत्र सिद्धारमैयासर्वकारे पूर्वमन्त्री बी नागेन्द्रः, सत्ताधारी काङ्ग्रेसविधायकस्य बसनागौडादड्डलस्य परिसरे च सन्ति, यः कर्नाटकमहर्षिवाल्मीकी अनुसूचितजनजातिविकासनिगमलिमिटेडस्य अध्यक्षः अस्ति .

सूत्रेषु उक्तं यत् एजन्सी कर्नाटक, आन्ध्रप्रदेश, तेलंगाना, एकं अपि राज्यं च प्रायः २० स्थानानि कवरं कृतवती इति सूत्रेषु उक्तम्।

"ईडी स्वकार्यं करोतु, वयं तस्मिन् हस्तक्षेपं न करिष्यामः। ते कानूनानुसारं स्वकार्यं कुर्वन्तु, यत् किमपि कर्तव्यं तत् कुर्वन्तु" इति सिद्दारमैया अत्र पत्रकारैः सह छापेमारीविषये प्रश्नस्य उत्तरे अवदत्।

निगमेन सह सम्बद्धः अवैधधनहस्तान्तरणस्य विषयः अग्रे आगतः, यतः तस्य लेखा अधीक्षकः चन्द्रशेखरण पी २६ मे दिनाङ्के आत्महत्यां कृतवान्

सः निगमस्य बैंकखातेः १८७ कोटिरूप्यकाणां अनधिकृतरूपेण स्थानान्तरणस्य दावान् कृत्वा एकं टिप्पणं त्यक्तवान्; तस्मात् ८८.६२ कोटिरूप्यकाणि अवैधरूपेण "सुप्रसिद्धानां" सूचनाप्रौद्योगिकीकम्पनीनां तथा अन्येषां मध्ये हैदराबाद-नगरस्य सहकारीबैङ्कस्य च कथितानां विविधलेखानां कृते स्थापितानि

चन्द्रशेखरणेन निगमस्य अधुना निलम्बितस्य प्रबन्धनिदेशकस्य जे जी पद्मनाभस्य, लेखापदाधिकारिणः परशुराम जी दुर्गन्नावरस्य, भारतीयसङ्घस्य बैंकस्य मुख्यप्रबन्धकस्य सुचिस्मिता रावलस्य च नाम नोट् मध्ये उक्तं, तथैव "मन्त्री" इत्यनेन धनस्य स्थानान्तरणार्थं मौखिकं आदेशं जारीकृतम् इति अपि उक्तम्।

घोटालेन सम्बद्धानां आरोपानाम् अनन्तरं अनुसूचितजनजातिकल्याणमन्त्री नागेन्द्रः जूनमासस्य ६ दिनाङ्के राजीनामाम् अयच्छत्।

राज्यसर्वकारेण आपराधिकजाँचविभागे आर्थिकअपराधस्य अपरपुलिसमहानिदेशकस्य मनीषखरबिकरस्य नेतृत्वे एसआइटी-सङ्घटनं कृतम् अस्ति, येन जाँचः क्रियते।

एसआइटी इत्यनेन मंगलवासरे नागेन्द्रं दड्डलं च प्रकरणसम्बद्धं प्रश्नं कृतम्।

मुम्बई-नगरस्य मुख्यालयेन यूनियनबैङ्क् आफ् इण्डिया इत्यनेन निगमस्य एमजी रोड् शाखायाः सम्बद्धस्य धनस्य गबनस्य विषये अपि सीबीआइ-समित्याः समक्षं शिकायतां दाखिला आसीत्, तदनन्तरं प्रमुखा अन्वेषणसंस्थायाः अन्वेषणं आरब्धम् आसीत्

इदानीं राज्यभाजपाप्रमुखः बी वाई विजयेन्द्रः अवदत् यत् भारतीयसङ्घस्य बैंकस्य पत्रस्य आधारेण सीबीआई इत्यनेन प्राथमिकी रजिस्ट्रीकृता, अधुना ईडी अपि अस्य प्रकरणस्य सन्दर्भे छापामारीं कुर्वन् अस्ति। "नागेन्द्र-दड्डलयोः उपरि ईडी-अभियानस्य स्वागतं कुर्मः।"

"एषः सम्भवतः एकः बृहत् भ्रष्टाचारघोटालः अस्ति यः राज्यस्य इतिहासे अश्रुतः अस्ति। अनुसूचितजातिसमुदायस्य कृते यत् धनं स्थापितं तस्य दुरुपयोगः तत्रत्याः निर्वाचनार्थं लोकसभानिर्वाचनार्थं च अन्यराज्येभ्यः सिफन् कृत्वा प्रेषितः अस्ति" इति सः आरोपं कृतवान्।

विजयेन्द्रः अपि अवदत् यत् द्वे द्वे दिने पूर्वं यावत् राज्यसर्वकारेण गठितस्य एसआइटी-इत्यनेन प्रकरणसम्बद्धे नागेन्द्र-दड्डलयोः सूचनां दातुं अपि कष्टं न कृतम्, केवलं भाजपायाः दबावात् एव तेषां जाँचार्थं आहूताः .