नवीदिल्ली, प्रवर्तननिदेशालयेन मंगलवासरे हरियाणाकाङ्ग्रेसस्य एमएल धरमसिंहचोकरस्य पुत्रं सिकंदरसिंहं गृहक्रेतृणां धनस्य कथितं धोखाधड़ीं कृत्वा सम्बद्धे धनशोधनप्रकरणे गृहीतम् इति आधिकारिकस्रोताः अवदन्।

सिकंदरसिंहं धनशोधननिवारणकानूनस्य (पीएमएलए) अन्तर्गतं निग्रहे गृहीतः इति ते अवदन्।

60 वर्षीयः चोकरः त्रिराज्यस्य पानीपतमण्डलस्य समलखाविधानसभासीटस्य विधायकः स्वपुत्रैः सिकंदरसिंहविकासचोक्करैः सह महिरा-रियल एस्टेट्-समूहस्य "स्वामिः प्रवर्तकः च" इति कथ्यते

ईडी इत्यनेन गतवर्षस्य जुलैमासे विधायकस्य, साई ऐना फार्म्स प्राइवेट् लिट् (अधुना माहिरा इन्फ्राटेक प्राइवेट् लिमिटेड), महिरा समूहस्य अन्यकम्पनीनां, अन्येषां च सोम अन्येषां विरुद्धं अन्वेषणं कृतम् आसीत्।

धनशोधनप्रकरणं गुरुग्रामपुलिसद्वारा "धोखाधड़ीं जालसाजीं च" इति कारणेन साई ऐना फार्म्स प्राइवेट् लिमिटेड् इत्यस्य विरुद्धं दाखिलस्य प्राथमिकीतः उद्भूतः यतः आरोपः अस्ति यत् सः प्रदातुं प्रतिज्ञां कृत्वा सस्ती आवासयोजनायाः अन्तर्गतं १४९७ गृहक्रेतृभ्यः प्रायः ३६० कोटिरूप्यकाणि संगृहीतवान् गुरुग्राम ने दिल्ली इत्यस्य सेक्टर् ६८ इत्यस्मिन् निवासस्थानानि इति ईडी इत्यनेन विज्ञप्तौ उक्तम् आसीत् ।

तथापि, तया अजोडत्, यत् साई ऐना फार्म्स प्राइवेट् लिमिटेड् गृहं वितरितुं "असफलः" अभवत् तथा च बहुविधसमयसीमाः "चूकितवान्"।

"गृहक्रेतारः महिरासमूहस्य विरुद्धं विगतं एकवर्षं यावत् विरोधान्/धरान् आयोजयन्ति यत् ते प्रतिज्ञातगृहाणां शीघ्रतमे वितरणं याचन्ते" इति एजेन्सी अवदत्।

तदा ईडी इत्यनेन आरोपः कृतः यत् चोकरः, तस्य पुत्राः अन्ये च प्रमुखाः कर्मचारीः अन्वेषणकाले "अनुपस्थिताः" एव तिष्ठन्ति ।

जांचे ज्ञातं यत् Sai Aaina Farms Pvt Ltd इत्यनेन समूहसंस्थासु नकलीनिर्माणव्ययस्य बुकिंगं कृत्वा गृहक्रेतृणां धनं "siphoned off" कृतम्।

नकलीक्रयणानां समकक्षं नकदं माहिरसमूहस्य निदेशकैः प्रवर्तकैः च नकलीबिलानि चालानानि च प्रदातुं संस्थायाः पुनः प्राप्तम्, यस्य उपयोगः व्यक्तिगतलाभार्थं कृतः इति एजन्सी आरोपितवान्।

तत्र उक्तं यत् अनेके व्यक्तिगताः परिवारसम्बद्धाः च व्ययः समूहसंस्थासु निर्माणव्यापारव्ययः बुकः कृतः।

निदेशकाः प्रवर्तकाः च गृहक्रेतृणां धनं व्यक्तिगतलाभार्थं ऋणरूपेण (यत् वर्षाणां यावत् बकाया अस्ति) अन्यसमूहसंस्थाभ्यः अपि "विपथितवन्तः" प्रारम्भिकजागृतयः दर्शयन्ति यत् ते प्रायः १०७.५ कोटिरूप्यकाणि (नकलीव्ययः 107.5 कोटिरूप्यकाणां सीमां यावत् "सिफोन्-ऑफ" कृतवन्तः ५७ कोटिरूप्यकाणि तथा समूहसंस्थाभ्यः ऋणं ५०.५० कोटिरूप्यकाणां यावत्) साई ऐना फार्म्स प्रा.लि.

एते धनराशिः सेक्टर् ६८ आवासपरियोजनायाः गृहक्रेतृणां आसीत् इति तत्र उक्तम्।

एजेन्सी इत्यनेन उक्तं यत् चोकर इत्यनेन प्रचारितेन समूहेन क्रियमाणानां वित्तीयव्यवहारानाम् अन्येषां चत्वारि किफायती आवासपरियोजनानां विषये तस्याः अन्वेषणं प्रचलति तथा च महिरासमूहस्य कार्यालयानां प्रतिबन्धलेखानां च विषये फ्रीजिंग् आदेशाः अन्वेषणकाले जारीकृताः।

ईडी-अनुसारं जुलै, २०२३ तमस्य वर्षस्य छापेमारीषु चत्वारि विलासिताकाराः (अधिग्रहणमूल्यं प्रायः ४ कोटिरूप्यकाणि), आभूषण-वॉर्ट् १४.५ लक्षरूप्यकाणि, ४.५ लक्षरूप्यकाणि नगदं च "गृहक्रयणनिधिनां साइफनीकरणसम्बद्धानि प्रमाणानि" च जप्ताः