नवीदिल्ली [भारत], The Enforcement Directorate (ED) इत्यनेन बुधवासरे OctaFx app इत्यस्य माध्यमेन अवैधरूपेण ऑनलाइन विदेशी मुद्राव्यापारस्य प्रकरणे प्रचलितायाः जाँचस्य भागरूपेण टीवी-अभिनेतृणां करणवाही-क्रिस्टल-डिसूजा-योः वक्तव्यं रिकार्ड् कृतम् इति आधिकारिकसूत्रैः उक्तम्।

विकासस्य विषये ज्ञाताः अधिकारिणः एएनआई इत्यस्मै अवदन् यत् मञ्चस्य "प्रचारार्थं" अभिनेतृणां वक्तव्यं अभिलेखितं भवति। धनशोधननिवारणकानूनस्य अन्तर्गतं वक्तव्यानां अभिलेखनं क्रियते।

संघीय एजेन्सी इत्यस्य मुम्बई अञ्चलकार्यालयेन अवैधप्रकरणे प्रचलति जाँचस्य भागरूपेण मुम्बई, चेन्नई, कोलकाता, दिल्ली च विभिन्नेषु स्थानेषु धनशोधननिवारणकानूनस्य (पीएमएलए), २००२ इत्यस्य अन्तर्गतं १८ जून दिनाङ्के अन्वेषणकार्यक्रमाः कृताः ततः परं एतत् कदमः कृतः अन्तर्राष्ट्रीयदलालानाम् अर्थात् OctaFx Trading App तथा वेबसाइट www.octafx.com इत्यस्य माध्यमेन ऑनलाइन विदेशी मुद्रा व्यापारः।

अधिकारिणः अवदन् यत् अन्वेषणकार्यक्रमस्य कालखण्डे २.७ कोटिरूप्यकाणां बैंकनिधिः स्थगितः अस्ति तथा च ईडीद्वारा विविधाः अपराधप्रकरणदस्तावेजाः डिजिटलयन्त्राणि च प्राप्य जप्ताः सन्ति।

ईडी इत्यनेन शिवाजीनगरपुलिसस्थानकेन पुणेनगरे उच्चप्रतिफलस्य मिथ्याप्रलोभनानि दर्शयितुं, मञ्चद्वारा विदेशीयमुद्राव्यापारस्य वेषेण व्यक्तिं प्रलोभयितुं च संलग्नतायाः कारणेन अनेकेषां जनानां विरुद्धं पञ्जीकृतस्य प्राथमिकीयाः आधारेण अन्वेषणस्य आरम्भः कृतः।

ईडी अन्वेषणेन ज्ञातं यत् भारते स्थितेन संस्था OctaFx India Private Limited इत्यनेन सह मिलित्वा OctaFx ऑनलाइन ट्रेडिंग् एप् तथा वेबसाइट् भारते कार्यं कुर्वन्ति।

ईडी इत्यस्य अनुसारं एप् (OCTAFX) तस्य जालपुटं च आरबीआईद्वारा विदेशी मुद्राव्यापारे व्यवहारं कर्तुं अधिकृतं न कृतम्।

ईडी इत्यनेन विज्ञप्तौ उक्तं यत्, "एतत् विदेशी मुद्राव्यापारमञ्चं सामाजिकसंजालस्थलेषु व्यापकरूपेण प्रचारितं भवति तथा च उपयोक्तृन् स्वमञ्चेषु प्राप्तुं रेफरल-आधारितप्रोत्साहनप्रतिमानानाम् अनुसरणं करोति।

"अनुसन्धानेन एतत् उद्भूतं यत् विदेशी मुद्राव्यापारस्य सुविधायाः आडम्बरेण धनसङ्ग्रहार्थं OctaFx trading app/www.octafx.com इत्यत्र निवेशकानां/उपयोक्तृभ्यः विभिन्नभारतीयबैङ्कानां बहुविधाः खाताः दर्शिताः आसन्। एतदपि प्रकाशितं यत् OctaFx इत्यनेन हेरफेरः कृतः व्यापारिकक्रियाकलापाः तथा च तस्य मञ्चे दर्शिताः सूचनाः, यस्य परिणामेण व्यापारिणां शुद्धहानिः अभवत्, उक्तं संचितं धनं, एतेषां निवेशकानां/उपयोक्तृणां धोखाधड़ीं कृत्वा, बहुषु ई-बटुकखातेषु अथवा डमीसंस्थानां बैंकखातेषु स्थानान्तरितम् आसीत्," इति ईडी अजोडत्।

"एवं प्रकारेण OctaFx India Pvt Ltd, OctaFx, तेषां संस्थाभिः विदेशीयव्यापारस्य आडम्बरेण निवेशकान् धोखाधड़ीं कृतवन्तः, येन भारतीयक्षेत्रात् ५०० कोटिरूप्यकात् अधिकं लाभः प्राप्तः।

एतेषां धनानाम् एकः भागः शेल्-संस्थानां साहाय्येन जटिल-व्यवहारस्य जालद्वारा स्तरितः, बोग्स्-मालवाहन-सेवानां, सेवानां आयातस्य च वेषेण विदेशेषु स्वसम्बद्धानां संस्थानां कृते प्रेषितः इति अन्वेषण-संस्थायाः कथनम् अस्ति

तत्र उक्तं यत्, "अधुना यावत् कृतस्य अन्वेषणस्य आधारेण, चिह्नितस्य PoC (Proceeds of Crime) इत्यस्य आधारेण क्रिप्टोमुद्रा, बैंकशेष, सुवर्णमुद्रा इत्यादीनां रूपेण ३५ कोटिरूप्यकाणां सम्पत्तिः ईडी इत्यनेन संलग्नाः आसन्।

अन्वेषणकार्यक्रमेषु चार्टर्ड् एकाउण्टेण्ट्-व्यावसायिकानां जालस्य अनावरणं कृतम्, ये प्रेषणस्य नकलीप्रमाणपत्राणि दत्तवन्तः, एतादृशनिधि-स्तरीकरणाय च बैंक-खातानां, कम्पनीनां च सुविधां कृतवन्तः इति अन्वेषण-संस्थायाः टिप्पणी अस्ति

ईडी इत्यस्य अन्वेषणेन एतदपि ज्ञातं यत् डमी-संस्थानां खातासङ्ख्यां प्रतिबिम्बयितुं, एतेषु खातेषु संगृहीतधनस्य प्रबन्धनस्य, तस्यैव डायवर्जनस्य च सम्पूर्णा प्रक्रिया "स्पेन, रूस, जॉर्जिया, दुबई इत्यादिषु स्थितानां OctaFx समूहसंस्थानां स्वामिना प्रबन्धितं संचालितं च भवति .