कोलम्बो, विदेशमन्त्री एस जयशंकर तथा श्रीलङ्का राष्ट्रपति रणिल विक्रेमेसिंघे गुरुवासरे संयुक्तरूपेण भारतात् ६० लक्ष डॉलर अनुदानेन निर्मितं समुद्रीय उद्धारसमन्वयकेन्द्रं चालूकृतवन्तः, यतः नवीदिल्ली स्वस्य प्रमुखपरिजनेन सह द्विपक्षीयसहकार्यं वर्धयति।

मन्त्री प्रधानमन्त्री दिनेशगुणवर्धनम् अपि आहूय विकासस्य, संपर्कस्य च उपक्रमैः भारतस्य दृढसमर्थनं पुनः उक्तवान् ।

अत्र राष्ट्रपतिविक्रमसिंहेन सह मिलित्वा जयशंकरः अवदत् यत् सः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य हार्दिकं अभिवादनं कृतवान् तथा च द्विपक्षीयसहकार्यस्य अग्रे गन्तुं मार्गस्य विषये चर्चां कृतवान्, विशेषतः विद्युत्, ऊर्जा, संपर्कः, बन्दरगाहस्य आधारभूतसंरचना, विमानन, डिजिटल, स्वास्थ्य, खाद्यसुरक्षा, शिक्षा-पर्यटनक्षेत्रेषु।जयशंकरः X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "श्रीलङ्का-राष्ट्रपतिं रणिल-विक्रेमेसिंघे इत्यस्मै आह्वानं कृत्वा सम्मानितः। पीएम @narendramodi इत्यस्य हार्दिकं अभिवादनं कृतवान्। विभिन्नेषु द्विपक्षीयपरियोजनासु उपक्रमेषु च कृता प्रगतेः प्रशंसाम् अकरोत्।"

"राष्ट्रपति @RW_UNP इत्यस्य मार्गदर्शने भारत-श्रीलङ्का-सहकार्यस्य अग्रे गन्तुं मार्गस्य विषये चर्चा कृता, विशेषतः विद्युत्, ऊर्जा, संपर्कः, बन्दरगाहस्य आधारभूतसंरचना, विमानन, डिजिटल, स्वास्थ्य, खाद्यसुरक्षा, शिक्षा, पर्यटनक्षेत्रेषु च। स्थिरस्य कृते कार्यं कर्तुं प्रतिबद्धः अस्माकं पारम्परिकरूपेण निकटसौहृदसम्बन्धानां विकासः" इति गुरुवासरे प्रातःकाले अत्र आगतः मन्त्री अवदत्, यत् द्वितीयवारं क्रमशः कार्यकाले अत्र आगतः।

श्रीलङ्कादेशस्य राष्ट्रपतिगृहे तौ नेतारौ मिलितवन्तौ इति राष्ट्रपतिमाध्यमविभागेन उक्तम्।राष्ट्रपतिः विक्रमसिंहः जयशंकरः च संयुक्तरूपेण भारतस्य ६० लक्षं अमेरिकीडॉलर् अनुदानेन श्रीलङ्कादेशे समुद्रीयबचनासमन्वयकेन्द्रस्य (एमआरसीसी) औपचारिकं चालूकरणस्य चिह्नार्थं वर्चुअल् पट्टिकायाः ​​अनावरणं कृतवन्तौ।

अस्मिन् कोलम्बोनगरे नौसेनामुख्यालये केन्द्रं, हमबन्टोटानगरे उपकेन्द्रं, गल्ले, अरुगम्बे, बट्टिकालोआ, त्रिन्कोमाली, कल्लारावा, प्वाइण्ट् पेड्रो, मोलिकुलम् च इत्यत्र मानवरहितस्थापनं च अन्तर्भवति

जयशंकरः X इत्यत्र प्रकाशितवान् यत्, "समुद्री उद्धारसमन्वयकेन्द्रस्य (MRCC) वर्चुअल् कमीशनिंग् तथा GOl आवासयोजनानां @RW_UNP इत्यस्य अन्तर्गतं १५४ गृहानाम् आभासी हस्तान्तरणं च श्रीलङ्कादेशस्य राष्ट्रपतिः रणिलविक्रेमेसिंघे, मन्त्रिभिः, वरिष्ठाधिकारिभिः च सम्मिलितः।"राष्ट्रपतिः @RW_UNP तथा भारतीय ईएएम @DrSJaishankar इत्यनेन संयुक्तरूपेण भारतीय आवासपरियोजनायाः अन्तर्गतं काण्डी, एन'एलिया, माटाले च १०६ गृहाणां वर्चुअल् पट्टिकायाः ​​अनावरणं कृतम् यत्र कोलम्बो एण्ड् त्रिंकोमाली इत्यस्य प्रत्येकस्मिन् आदर्शग्रामे २४ गृहाणि वर्चुअल् रूपेण हस्तान्तरितानि सन्ति" इति पीएमडी इत्यनेन पोस्ट् कृतम् on X.

पश्चात् जयशङ्करः प्रधानमन्त्रिणं गुणवर्धनं आहूय विकासस्य, संपर्कस्य च उपक्रमैः भारतस्य दृढं समर्थनं पुनः अवदत्।

"अस्माकं विकाससहायता क्षमतानिर्माणकार्यक्रमाः च श्रीलङ्कादेशस्य जनानां आकांक्षान् प्रदास्यन्ति इति विश्वासः" इति सः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।श्रीलङ्कादेशे प्रचलितानां सर्वेषां भारतीयपरियोजनानां प्रगतेः विषये अपि जयशङ्करः चर्चां कर्तुं निश्चितः इति अधिकारिणः अवदन्। सः प्रधानमन्त्री मोदी इत्यस्य द्वीपस्य भ्रमणस्य प्रारम्भिकव्यवस्थानां विषये अपि चर्चां करिष्यति इति अपेक्षा अस्ति।

अत्र आगत्य जयशंकरस्य स्वागतं विदेशमन्त्री थरका बालासुरिया, पूर्वप्रान्तस्य राज्यपालः सेन्थिल थोण्डमनः च अकरोत् ।

"नवकार्यकाले प्रथमयात्रायै कोलम्बोनगरे अवतरितवान्। हार्दिकस्वागतार्थं राज्यमन्त्री @TharakaBalasur1 तथा पूर्वप्रान्तस्य राज्यपालः @S_Thondaman इत्यस्मै धन्यवादः। नेतृत्वेन सह मम मिलनानां प्रतीक्षां कुर्वन्तु" इति जयशंकरः X इत्यत्र पोस्ट् कृतवान्।भारतस्य नेबरहुड् फर्स्ट् तथा सगर नीतयः श्रीलङ्कादेशः केन्द्रस्थाने अस्ति इति सः लिखितवान् ।

‘परिसरप्रथम’ नीतेः अन्तर्गतं भारतं सर्वैः प्रतिवेशिभिः सह मैत्रीपूर्णं परस्परं लाभप्रदं च सम्बन्धं विकसितुं प्रतिबद्धम् अस्ति ।

SAGAR अथवा क्षेत्रे सर्वेषां कृते सुरक्षा तथा विकासः हिन्दमहासागरक्षेत्रे समुद्रीयसहकार्यस्य भारतस्य दृष्टिः भूराजनीतिकरूपरेखा च अस्ति ।11 जून दिनाङ्के द्वितीयकार्यकालस्य विदेशमन्त्रीपदं स्वीकृत्य श्रीलङ्कायात्रा जयशङ्करस्य स्वतन्त्रद्विपक्षीययात्रा भविष्यति।

जयशंकरः गतसप्ताहे इटलीदेशस्य अपुलियाक्षेत्रे जी-७ आउटरीच-शिखरसम्मेलने प्रधानमन्त्री मोदी-प्रतिनिधिमण्डलस्य भागः आसीत् ।

श्रीलङ्कादेशस्य राष्ट्रपतिः विक्रमसिंहः भारतस्य आसपासस्य हिन्दमहासागरस्य च सप्तसु शीर्षनेतृषु अन्यतमः आसीत् ये ९ जून दिनाङ्के राष्ट्रपतिभवने प्रधानमन्त्री मोदी इत्यस्य, केन्द्रीयमन्त्रिपरिषदः च शपथग्रहणसमारोहे भागं गृहीतवन्तः।अन्तिमवारं जयशंकरः कोलम्बोनगरे आसीत्, सः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे २३ तमे मन्त्रिपरिषदः सभायां, हिन्दमहासागरस्य रिम-सङ्घस्य (IORA) २५ तमे वरिष्ठाधिकारिणां समितियां च भागं ग्रहीतुं आसीत् orr NSA ZH AKJ ZH

ZH