कोयम्बटूर (तमिलनाडु) [भारत], शनिवासरे प्रथमवारं कोयम्बटूर वेस्ट् इत्यस्य रोटरी क्लब इत्यनेन १२ तः १७ वर्षाणां मध्ये छात्राणां कृते अन्तिमप्रतियोगिता आयोजिता।

युवानां मनसि नवीनतायाः महत्त्वं प्रज्वलितुं स्पर्धा निर्मितवती आसीत् ।

छात्राः वास्तविकसमस्यानां निवारणे स्वस्य सृजनशीलतां प्रदर्शितवन्तः, प्रतिष्ठितकम्पनीभिः सह साझेदारी कृत्वा परिवर्तनस्य भागाः अभवन् ।

प्रत्येकं दलं चत्वारः छात्राः आसन् ये तमिलनाडु, केरल, कर्नाटक, उत्तरप्रदेशे च प्रसारितानां ५४ विद्यालयानां स्वस्य अभिनवपरियोजनानि प्रस्तौति स्म प्रदर्शनीकार्यक्रमाय कुलम् १६६ परियोजनाः प्राप्ताः ।

विवेकपूर्वकं "बिग् बैङ्ग २४" इति नामकरणं कृत्वा त्रयः राज्येषु प्रसारितानां ३५ विद्यालयानां ९२ परियोजनानां प्रदर्शनार्थं चयनं कृतम्, परियोजनानां विषयः संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्याः इति

अस्य उपक्रमस्य प्राथमिकं केन्द्रं छात्राणां मध्ये अभिनवचिन्तनशीलतां प्रवर्धयितुं, अधुना आवश्यकं 21 शताब्द्याः कौशलं विकसितुं तेषां सहायतां कर्तुं च आसीत्

परियोजनानां मूल्याङ्कनं विशेषज्ञैः कृतम्, प्रतियोगिताविजेत्रे १,००,०००/- रुप्यकाणां नकदपुरस्कारः अपि दत्तः ।

आयोजनस्य मुख्यातिथिः इस्रो-नगरस्य पूर्ववैज्ञानिकः डॉ. मायलस्वामी अन्नदुरायः आसीत्, यः आयोजनस्य अन्ते छात्रान् सम्बोधयन् चन्द्रे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य भागः भवितुम् प्रोत्साहितवान्

ततः पूर्वं जूनमासस्य २८ दिनाङ्के डॉ. अन्नादुरै नासा-संस्थायाः अन्तरिक्षयात्रिकाणां बैरी यूजीन् "बुच्" विल्मोर्-सुनीता-विलियम्सयोः विषये उक्तवान् आसीत्, ये बोइङ्ग्-स्टारलाइनर्-विमानस्य सॉफ्टवेयर-दोषस्य, डिजाइन-समस्यायाः च कारणेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके (ISS) अटन्तः आसन् सः अवदत् यत्, "कोऽपि अन्तरिक्षकार्यक्रमः, संक्रमणकाले, अग्रिमचरणस्य सर्वाणि प्रणाल्यानि सज्जानि इति सुनिश्चितं कर्तुं आवश्यकम्। प्रक्षेपणकाले द्वे विलम्बे अभवत्। आरुह्य अनन्तरं द्वयोः अन्तरिक्षयात्रिकयोः निष्कासनं कृतम्।

सः अपि व्याख्यातवान् यत्, "वास्तविकप्रक्षेपणं सर्वाणि उल्टागणनाः प्रणाल्याः च क्रमेण सन्ति इति सुनिश्चित्य अभवत् । अधुना प्रणाली पूर्णतया सज्जा भूत्वा ते पुनरागन्तुं शक्नुवन्ति । अन्तरिक्षक्रीडायाः भागः अस्ति । यावत् ते न पदानि न गृह्यन्ते द्विगुणं निश्चिताः सन्ति, विशेषतः यदा मानवजीवनं प्रवृत्तं भवति” इति।