नवीदिल्ली, भारतस्य चन्द्रयान-3 मिशनं, यत् चन्द्रस्य दक्षिणध्रुवस्य समीपे मृदु-अवरोहणं कृतवान्, अन्तरिक्षस्य मलिनस्य एकं खण्डं न मारयितुं चतुर्सेकेण्ड् विलम्बेन उत्थापितवान् इति इसरो-संस्थायाः अद्यतनप्रतिवेदने उक्तम्।

२०२३ तमस्य वर्षस्य भारतीयस्थितिगत-अन्तरिक्ष-जागरूकता-प्रतिवेदनस्य (ISSAR) अनुसारं चन्द्रयान- अन्तरिक्षयानं वहन् प्रक्षेपण-वाहनस्य मार्क-३ इत्यस्य नाममात्र-उत्थापनं प्रक्षेपण-परिहारस्य टकरावस्य (COLA) इत्यस्य आधारेण चतुर्-सेकेण्ड्-पर्यन्तं विलम्बं कर्तव्यम् आसीत् । आँकलन।

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO) उक्तं यत्, एकस्य मलबा-वस्तुनः, इन्जेक्शन्-कृतानां उपग्रहाणां च कक्षा-चरणस्य मध्ये निकट-समीपं परिहरितुं आवश्यकः आसीत्, यतः तेषां कक्षीय-चरणस्य मध्ये निकट-समीपः न भवति इति भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO) उक्तम्।

यूरोपीय-अन्तरिक्ष-संस्थायाः अनुसारं ६० वर्षाणाम् अधिककालस्य अन्तरिक्ष-क्रियाकलापस्य परिणामेण कक्षायां केचन ५६,४५० अनुसृताः विषयाः अभवन्, येषु प्रायः २८,१६ अन्तरिक्षे एव तिष्ठन्ति, अमेरिकी-अन्तरिक्ष-निगरानीजालेन (USSSN) नियमितरूपेण अनुसरणं कुर्वन्ति, तेषां... सूचीपत्रम् ।

USSSN सूचीपत्रे lo पृथिवीकक्षायां (LEO) उपस्थिताः प्रायः ५-१० से.मी.तः अधिकानि वस्तूनि, भूस्थिरतायां (GEO) ऊर्ध्वतायां ३० से.मी.तः १ मीटर् यावत् च बृहत्तराणि वस्तुनि समाविष्टानि सन्ति

भारतस्य चन्द्रयान-३ मिशनं चन्द्र-लैण्डर-मॉड्यूल-विक्रम-रोवर-प्रज्ञा-सहितं गतवर्षस्य जुलै-मासस्य प्रथमे दिनाङ्के श्रीहरिकोटा-स्थले इसरो-संस्थायाः सतीश-धवन-अन्तरिक्षकेन्द्रात् प्रक्षेपितम् आसीत्

२०२३ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के भारतेन प्रथमः देशः भूत्वा इतिहासस्य पटकथा कृता यत् चन्द्रस्य दक्षिणध्रुवक्षेत्रस्य समीपे सुरक्षिततया शिल्पं अवतरति । प्रयोगाः एकस्य चन्द्रदिनस्य कृते कृताः यत् १४ पृथिवीदिनानां बराबरम् अस्ति ।

चन्द्रयान-३ प्रक्षेपणस्य चतुर्सेकेण्ड् विलम्बेन चन्द्रयात्रायां th अन्तरिक्षयानस्य सुरक्षितं मार्गं सुनिश्चितं जातम्, यत्र टकरावस्य आगामिधमकी नासीत्

ISSAR-2023 इति प्रतिवेदनानुसारं इस्रो इत्यनेन गतवर्षस्य जुलै 30 दिनाङ्के PSLV-C56 इति मिशनस्य उपरि सिङ्गापुरस्य DS-SAR उपग्रहस्य प्रक्षेपणं एकनिमेषं यावत् विलम्बितव्यम् आसीत् यत् अन्तरिक्षमलिनैः सह टकरावः न भवेत्।

तथैव गतवर्षस्य एप्रिल-मासस्य २४ दिनाङ्के अन्यस्य सिङ्गापुरस्य उपग्रहस्य TeLEOS-2 इत्यस्य प्रक्षेपणं कोला-विश्लेषणस्य अनन्तरं एकनिमेषं विलम्बितव्यम् आसीत् ।

प्रतिवेदनानुसारं इस्रो-सङ्घस्य २०२३ तमे वर्षे २३ टकराव-परिहार-युक्तयः (CAM) कर्तव्याः आसन्, येन स्वस्य उपग्रहान् अन्तरिक्ष-मलिनतायाः हानिः न भवति स्म O the 23 CAMs, 18 lo पृथिवीकक्षायां उपग्रहाणां कृते अन्तरिक्षमलिनतां चकमायितुं कृतम्, पञ्च च Geostationary कक्षायां अन्तरिक्षयानानां कृते कृतानि आसन्

इस्सार्-२०२३ प्रतिवेदने उक्तं यत् इस्रो इत्यनेन अमेरिकी-अन्तरिक्ष-कमाण्ड्-तः प्रायः १,३७,५६५ निकट-सचेतनाः प्राप्ताः, येषां पुनः मूल्याङ्कनं भारतीय-सञ्चालन-उपग्रहानां अधिकसटीक-कक्षा-आँकडानां उपयोगेन कृतम्

इस्रो उपग्रहाणां कृते एकके.दूरे निकटसमीपस्थानां कृते कुलम् ३,०३३ अलर्ट्स् ज्ञाताः ।

अन्यैः परिचालन उपग्रहैः सह निकटसमीपदूरे पञ्चकि.मी.

तथापि, निकट-दृष्टिकोणेषु कोऽपि पर्याप्तः महत्त्वपूर्णः नासीत् यत् CAM-इत्यस्य वारण्टी भवति इति th प्रतिवेदने उक्तम्।