नवीदिल्ली, संघबजटात् अग्रे इण्डिया सेलुलर एण्ड् इलेक्ट्रॉनिक्स एसोसिएशन (ICEA) इत्यनेन सशक्तघटकपारिस्थितिकीतन्त्रस्य निर्माणार्थं इनपुटशुल्केषु न्यूनीकरणस्य अनुशंसा कृता अस्ति।

ICEA इत्यनेन भारतसहितसप्तप्रतिस्पर्धासु अर्थव्यवस्थासु कृतस्य "शुल्क-अध्ययनस्य" आधारेण स्वस्य अनुशंसाः आधारिताः ।

"...निवेशानां उपरि उच्चशुल्काः वृद्धेः इञ्जिनं एव सीमितयन्ति यत् अधिकं उत्पादनं जनयिष्यति। निवेशानां उच्चशुल्काः निर्यातं न्यूनीकरोति यतोहि ते अप्रतिस्पर्धात्मकाः भवन्ति, येन अन्तिमउत्पादस्य अर्थात् मोबाईलफोनस्य उत्पादनं न्यूनं भवति। एतस्य सम्बोधनाय क निवेशानां शुल्कस्य न्यूनीकरणम्।

"वयं स्वीकुर्मः यत् घरेलु-आपूर्ति-शृङ्खलायाः विकासः अत्यन्तं महत्त्वपूर्णः अस्ति किन्तु समीचीनः मार्गः उच्चशुल्केन रक्षणं कृत्वा न अपितु प्रतिस्पर्धां सृज्य विकलाङ्गतां घोररूपेण न्यूनीकर्तुं यत्र यत्र अन्तरं भवति तत्र तत्र प्रोत्साहनयोजनानि प्रवर्तयितुं च" इति मंगलवासरे प्रकाशितेन प्रतिवेदने उक्तम् .

वैश्विकमूल्यशृङ्खलाः (GVCs) आकर्षयितुं उत्पादनस्य परिमाणं वर्धयितुं च ICEA इत्यनेन उक्तं यत् जटिलउपसमितीनां घटकानां सहितं व्ययस्य महतीं वृद्धिं कुर्वन्ति सर्वाणि शुल्करेखाः शून्यं यावत् न्यूनीकर्तव्याः।

उपसङ्घटनभागेषु निवेशेषु च २.५ प्रतिशतं शुल्कं निष्कासयितुं सुझावः अपि दत्तः ।

"एते शुल्काः किमपि प्रयोजनं न सेवन्ते। ते वैधनिर्मातृणां कृते व्ययः, जटिलतां, अनुपालनं च वर्धयन्ते सति घरेलु-उद्योगस्य निर्माणे असफलाः भवन्ति" इति तत्र उक्तम्।

उद्योगसंस्थायाः अग्रे उक्तं यत् ई-सर्वकारेण बृहत्-परिमाणस्य घटकानां उप-सङ्घटन-पारिस्थितिकीतन्त्रस्य च निर्माणार्थं समुचितनीति-वित्तीय-समर्थनं प्रदातव्यं, दीर्घकालं यावत् गर्भधारणस्य प्रोत्साहनकालस्य च सह।