मुम्बई, बेङ्गलूरु-नगरस्य विद्युत्-गतिशीलता-स्टार्टअप-संस्थायाः विद्युट्-संस्थायाः गुरुवासरे स्वस्य ऑफलाइन-पूर्व-स्वामित्वस्य ईवी-विक्रय-वित्तपोषण-मञ्चस्य प्रारम्भस्य घोषणा अभवत् ।

नवीनतमाः अफलाइनसेवाः आरम्भार्थं दिल्ली-एनसीआर, हैदराबाद, बेङ्गलूरु च उपलभ्यन्ते, योजना अस्ति यत् अस्य वित्तवर्षस्य, २०१९ तमस्य वर्षस्य अन्ते मुम्बई, चेन्नई, पुणे, लखनऊ, आगरा, कानपुर इत्यादिषु षट् अधिकेषु विपण्येषु विस्तारः करणीयः। विद्युत उवाच ।

आगामिषु षड्मासेषु अपि ऑनलाइन-विपण्यस्थानं प्रारम्भं कर्तुं योजना अस्ति इति कम्पनी अवदत्।

नूतनप्रस्तावस्य अन्तर्गतं कम्पनी वाहननिरीक्षणात् मूल्याङ्कनात् आरभ्य स्वामिनः कृते विक्रयणं आरटीओ-दस्तावेजीकरणं च अन्ततः अन्ते यावत् प्रक्रियां प्रबन्धयिष्यति इति बेङ्गलूरु-मुख्यालयस्य फर्मः अवदत्।

सम्प्रति महिन्द्रा, पियाजिओ, यूलर मोटर्स्, ग्रीव्स्, अल्टिग्रीन् इत्यादीनां ब्राण्ड्-संस्थानां विद्युत्-वाणिज्यिक-त्रिचक्रीय-वाहनानां पुनर्विक्रयणं मञ्चं प्रदाति इति उक्तम्।

"ईवी-अनुमोदनस्य त्वरिततायां दृढपुनर्विक्रय-विपण्यस्य अभावः बृहत्तमेषु मार्ग-अवरोधेषु अन्यतमः अस्ति। अस्माकं ईवी-पुनर्विक्रय-मञ्चस्य प्रारम्भेण वयं सटीकं पारदर्शकं च वाहन-बैटरी-मूल्याङ्कनं प्रति ध्यानं दास्यामः।

"अस्माकं बैटरी सदस्यताप्रतिरूपं ईवी वित्तपोषणसेवाभिः च सह मिलित्वा, एषः दृष्टिकोणः अवशिष्टस्य बैटरीजीवनस्य, अनिश्चितपुनर्विक्रयमूल्यस्य, ईवीऋणस्य च जोखिमं न्यूनीकरोति, तस्मात् ईवी-अनुमोदनं त्वरयति," इति विद्युतस्य सहसंस्थापकः क्षतिज कोठी अवदत्

विद्युतस्य आरम्भः २०२१ तमस्य वर्षस्य नवम्बरमासे वाणिज्यिक-ईवी-वित्तपोषण-मञ्चरूपेण अभवत् ।

ईवी-अनुमोदने एकः प्रमुखः बाधकः ईवी-इत्यस्य पुनर्विक्रय-विपण्यस्य पुनर्विक्रय-मूल्य-आविष्कारस्य च सुलभतायाः अभावः अस्ति तथा च, अतः, विगत-वर्षद्वयेषु, कम्पनी पूर्व-स्वामित्वयुक्त-ईवी-इत्यस्य निरीक्षणं, मूल्यं, विक्रयणं, वित्तपोषणं च कर्तुं क्षमतां निर्मितवती अस्ति प्रयुक्तानां ईवी-वाहनानां कृते स्वकीयं माङ्गं जननमञ्चं इति कम्पनी अवदत्।