राज्यस्य कश्चन जनः इरान्देशं प्रेषितः वा इति अन्वेषणं कर्तुं सर्वेभ्यः पुलिस अधीक्षकेभ्यः निर्देशः दत्तः अस्ति।

कोच्चीतः अन्येभ्यः गन्तव्यस्थानेभ्यः इराणदेशं प्रति नित्यं गमनस्य विषये केन्द्रीयसंस्थानां सूचनायाः अनन्तरं केरलदेशीयायाः सबित् नसीरस्य कोच्ची-अन्तर्राष्ट्रीयविमानस्थानकात् गृहीतस्य अनन्तरम् एतत् अभवत्।

सबिथ नसीरः रविवासरे गृहीतः अधुना न्यायिकनिग्रहे अस्ति।

स्वस्य रिमाण्ड्-रिपोर्ट्-अनुसारं सः भारतस्य विभिन्नराज्येभ्यः २० जनान् वृक्कविक्रयणार्थं इरान्-देशं नीतवान् इति स्वीकृतवान् ।

यद्यपि सबीथ नसीरः तमिलनाडुतः कस्यचित् नाम th racket इत्यस्य भागः इति न कृतवान् तथापि पुलिस किमपि अवसरं न गृह्णाति, अन्वेषणं च आरब्धवती अस्ति।

सतर्कताविभागेन सर्वेभ्यः एसपीभ्यः आह यत् ते यत्किमपि लापताव्यक्तिप्रकरणं o जनानां अन्वेषणं कुर्वन्तु ये अद्यतने इरान् इत्यादिदेशेषु गतवन्तः।

केन्द्रीयगुप्तचरसंस्थाः तमिलनाडुगुप्तचरसंस्थायाः सहायतां कुर्वन्ति तथा च चेन्नै, कोयम्बटूर, तिरुचि, मदुरै इत्यादीनां राज्यस्य चतुर्णां अन्तर्राष्ट्रीयविमानस्थानकानां जनानां आवागमनविषये निवेशं प्रदास्यन्ति।

सूचनानुसारं एतत् प्रकरणं नेशनल् इन्वेस्टिगेशन एजेन्सी इत्यनेन गृहीतुं शक्यते
यतः एतस्य अन्तर्राष्ट्रीयशाखाः सन्ति।

इरान् १९८८ तमे वर्षे, वृक्कस्य Living Non-Related Donation (LNRD) वैधानिकं कृतवान् आसीत् तथा च अहं एकमात्रं देशं मन्यते स्म यत् एतत् कर्तुं शक्नोति।

एतत् २००८ तमे वर्षे रूपर्ट् डब्ल्यू एल मेजर इत्यनेन मैक्गिल् जर्नल् आफ् मेडिसिन् इत्यस्मिन् प्रकाशिते अध्ययने ज्ञातम् ।

अस्य तुलने भारते अङ्गदानस्य कठोरनियमाः सन्ति ।

चिकित्साप्रयोजनार्थं मानवअङ्गानाम् व्यावसायिकव्यवहारस्य निवारणाय च मानवअङ्गानाम् निष्कासनस्य, भण्डारणस्य, प्रत्यारोपणस्य च प्रणालीं प्रदातुं मानवअङ्गप्रत्यारोपणकानूनम् (THOA) १९९४ अधिनियमितः

मानव अङ्ग प्रत्यारोपण (संशोधन) अधिनियम 2011 अधिनियमितः अभवत् तथा च th मानव अङ्ग प्रत्यारोपण नियम 2014 2014 तमे वर्षे अधिसूचितः।

साबिथः स्वीकृतवान् यत् पूर्वं प्रति वृक्कदातृं ५ लक्षरूप्यकाणि प्राप्नोति स्म तथा च eac दाने ५ तः १० लक्षरूप्यकाणां मध्ये कुत्रापि भुक्तं भवति स्म।

अस्य पृष्ठतः संगठितं जालम् अस्ति इति अपि सः स्वीकृतवान् अस्ति ।

परन्तु सूत्रेषु उक्तं यत् सबिथनसीरेन यत् प्रवेशं कृतम् अस्ति तस्मात् अधिकं वृक्काः आनयन्ति स्म, एतत् केवलं हिमशैलस्य अग्रभागः एव आसीत् इति।