नवीदिल्ली, उर्वरकस्य प्रमुखः इफ्को, यः नैनो तरल यूरिया तथा नैन् तरल डीएपी इत्येतयोः परिचयं कृतवान्, सः बुधवासरे अवदत् यत् केन्द्रसर्वकारेण स्वस्य द्वयोः ने उत्पादयोः नैनो तरलजस्ता तथा नैनो तरलताम्रस्य प्रक्षेपणार्थं अनुमोदनं कृतम्।

एतौ उत्पादौ जस्ता-ताम्रयोः i कृषिसस्यानां न्यूनतां न्यूनीकर्तुं उत्पादकताम् वर्धयितुं च सहायकौ भविष्यतः।

X इत्यत्र इफ्को इत्यस्य प्रबन्धनिदेशकः यूएस अवस्थी इत्यनेन उक्तं यत्, "इफ्को इत्यस्य नान् टेक्नोलॉजी-आधारित नवीनताः कृषिक्षेत्रे चिह्नं स्थापयन्ति। इफ्को इत्यस्य नूतनं नवीनता इफ्को नैनो जिंक (लिक्विड्) तथा इफ्को नैन् कॉपर (लिक्विड्) इत्येतयोः कृते अस्ति इति साझां कर्तुं प्रसन्नः अस्ति भारतसर्वकारेण @AgriGoI द्वारा ३ वर्षाणां अवधिपर्यन्तं सूचितः अस्ति"।

एतयोः उत्पादयोः कृते FCO (Fertiliser Control Order) अनुमोदनं प्रदत्तम् अस्ति।

अवस्थी अवदत् यत्, "जस्ता वनस्पतिषु एन्जाइमस्य कार्यकरणाय महत्त्वपूर्णः सूक्ष्मपोषकः अस्ति तथा च वनस्पतिवृद्ध्यर्थं विकासाय च अतीव महत्त्वपूर्णः अस्ति। वनस्पतिषु जेडनस्य अभावः वैश्विकरूपेण प्रमुखचिन्तासु अन्यतमः अस्ति।

तथैव वनस्पतिषु अनेकेषु एन्जाइमिकक्रियासु क्लोरोफिल्-बीज-उत्पादनेषु च ताम्रस्य आवश्यकता भवति इति सः अवदत् । ताम्रस्य अभावेन रोगानाम् संवेदनशीलता वर्धते ।

"एते नवीनाः नैनो सूत्रीकरणाः सस्येषु जस्ता-ताम्र-अभावं सुधारयितुम्, सस्य-उत्पादनं & गुणवत्तां च वर्धयितुं कुपोषणस्य विषयं सम्बोधयितुं च सहायकाः भविष्यन्ति इति अवस्थी अवदत्, यतः सः इफ्को-दलस्य एतस्याः उपलब्धेः अभिनन्दनं कृतवान् यत् कृषकाणां समृद्धेः कृषिस्य च मार्गं प्रशस्तं करिष्यति | सततता।

इफ्को इत्यनेन कतिपयवर्षेभ्यः पूर्वं नैनो-द्रव-यूरिया-प्रक्षेपणं कृतम् । अन्येभ्यः केभ्यः कम्पनीभ्यः नैनो-यूरिया-संयंत्रं स्थापयितुं प्रौद्योगिकी अपि प्रदत्तवती अस्ति ।

२०२१ तमस्य वर्षस्य अगस्तमासात् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं कुलम् ७ कोटि-नैनो-यूरिया-पुटकानि (५०० मिलिलीटर-प्रत्येकस्य) विक्रीताः सन्ति ।नैनो-यूरिया-इत्यस्य एकं शीशकं एकस्य पुटस्य (४५ किलोग्राम-पारम्परिक-यूरिया-इत्यस्य) बराबरम् अस्ति

पश्चात् सहकारी इत्यनेन थ मार्केट् इत्यत्र नैनो-लिक्विड् डीएपी (डाइ-अमोनियम फॉस्फेट्) इत्यस्य परिचयः कृतः । नैनो-लिक्वि यूरिया, नैनो-लिक्विड् डीएपी इत्येतयोः अनुप्रयोगाय अपि बहुधा ड्रोन् क्रीतवान् अस्ति ।

इफ्को नैनो-यूरिया, नैनो-डीएपी च निर्यातयति ।

एतयोः नूतनयोः उत्पादयोः विक्रयणार्थं मार्केट् मध्ये कदा प्रक्षेपणं भविष्यति इति न उक्तम्।